SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्रव्याकरणम् । ३६५ पिश्च । करवाणि । करवाव । करवाम । करवे । करवावहै । करवाम है । एत ऐ ॥ ७८ ॥ arciseमद इति वर्तते । लोटेोऽस्मदः सकारस्यैकारा - देशो भवति । निर्दिश्यमानस्यादेशे । ऽयमामोपवादः । करवै । करवावहै । करवामहे । चिनवै । चिनवावहे । चिनवामहे । ङितः : सखम् ॥ ७८ ॥ T अस्मद इत्येव । ङिते। लकारस्य योस्मत्तस्य सखं भवति । लङ् । अपचाव । अपचाम | लिङ् । पचेव । लुङ् । अपाक्ष्व । अपाम । लृङ् | अपक्ष्याव | अपक्ष्याम । स ॥ ८० ॥ ङित इति वर्तते डिल्लकारसम्बन्धिन इकारस्य खं भवति मविषये । लङ् । अपचः । अपचत् । पचन् । लिङ् । पचेरन् । पचेत्। लुङ् । अपाक्षीः । अपाक्षीत् । लृङ् । अपक्षयः । अपक्ष्यत् । अपक्ष्यन् । मइति किम् । अपचावहि । अपचामहि । मिध्यस्थत सोऽमृततताम् ॥ ८१ ॥ डितां लकाराणां मिप् थस् थ तस् इत्येतेषां यथासंख्यं संत ताम् इत्येते आदेशा भवन्ति । अपचम् । अपचतम् । A अपचतम् । श्रपचताम् । लिङ् । पश्चेयम् । पचेतम् । पचेत । पचेताम् । लुङ् । अपाक्षम् । अपाक्तम् । अपाक्त । श्रपाक्ताम् व्रजेत्यादिने । झला झलीति सखम् । लृङ अपक्ष्यम् । अपक्ष्यतम् अपक्ष्यत । अपक्षयताम् । लिङः सीयुट् ॥ ८२ ॥ { लिङादेशानां सीयुडागमो भवति । मेयासुटो विधानाहे सीयुट् द्रष्टव्यः । टकार: टिदादिरिति विशेषणार्थः । उकार
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy