SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्रव्याकरणम् । ३६३ विदा लटा वा ॥ ६८ ॥ मानामिति वर्तते । वेतेरुत्तरेषां लटा मानां स्याने वा - लादयो भवन्ति । वेद । बि । विद्म । वेत्थ । विदथुः । विद । वेद । विदतुः । विदुः । न च भवन्ति । वेद्मि । विद्वः । विद्मः । वेत्सि | वित्थः । वित्थ । वेति । वित्तः । विदन्ति । विदेरिति कानिर्देशात् ज्ञानार्थस्य ग्रहण लाभार्थस्य शेन व्यवधा नात् । ब्रुव ग्रहश्च ॥ ६८ ॥ मानामिति वर्तते । लटो वेति वर्तते । ब्रुब उत्तरस्य लटा मानां वा जलादयो भवन्ति । तत्सन्नियोगे ब्रुब आहादेशः । अकार उच्चारणार्थः । तथास्मद इत्युत्तरत्र प्रतिषेधात् अत्र पञ्च ग्रहणम् । श्रात्थ । श्राहथुः । आह । श्राहतुः [: । आहुः । सिपस्थे कृते ग्राहस्थ इति हकारस्य थकारः । खरोति चटर्बम् । यद्यत्र स्थानिवद्भावात् ब्रुव ईडिति ईट् स्यात् कलादिप्रकरणे प्राहस्थ इति वचनमनर्थकं स्यात् । न च भवति । ब्रवीषि । ब्रूथः । ब्रवीति । ब्रूतः । ब्रुवन्ति । न यास्मदः ॥ ७० ॥ ब्रूत्रः परस्य थस्यास्मदश्च पूर्वोक्ता आदेशा न भवन्ति । 1 ब्रवीमि । ब्रूवः । ब्रूमः : । ब्रूध लोटो लवत् ॥ ७१ ॥ लोटो लङ इव कार्यं भवति । लोडादेशानां लङादेशानामिव कार्यमतिदिश्यते इत्यर्थः । पचाव । पचाम । ङितः सखं सिद्धम् । पचतम् । पचत । पचताम् मिप्यस्थतसे मृत तामेतेत सिद्धम् । एरुरिति उकारः पुरस्तादपवादन्यायेन एर्मेइति इखमेव बाधते न जुसादेशम् । एवं च यथा अदुः अधुरिति f
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy