SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ - - Par anteeautaiominana sanymotion aan Anmom Rasaim जैनेन्द्रव्याकरणम् । क्रियाया विशेषणेऽपीप्यते । पूर्व प्रथमं सरति पूर्वसरः। कर्तरीति किम् । पूर्व देशं सरति पूर्वसारः ।। कतो हेतुशीलानुलोम्य शब्दश्लोककलहगाथा वैरचाटुसूत्रमन्त्रपदे ॥ २५ ॥ शब्दश्नाकादिवर्जिते कर्मःण वाचे कृतः द इत्ययं त्यो भवति तो शीले आनुलोम्ये च गम्यमाने। हेतुशब्दापादानात् इह हेतुः प्रकृष्टं कारणम् । विद्या यशस्करी। धनं कुलकरम् । शीलं स्वभाव । समासकरः । अर्थकरः। श्रानुलोम्यमनुकूलता। प्रेषकरः । वचनकरः। एतेध्विति किम् । कुम्भकारः । अशब्दादिति रति किम् ।। शब्दकारः । श्लोककारः। सूत्रकारः। मन्त्र कारः। पदकारः॥ दिवाविभानिशाप्रभाभास्करान्तानन्तादिना न्दालिपिलिविवलिभक्तिचित्रक्षेत्रसं. __ ख्याजकाबाडहर्द्धनुररुषु ॥ २६ ॥ अहेत्वाद्यर्थ आरम्भः । दिवाशब्दे सुबन्ते वाचि विभादिषु कर्मसु वाक्षु करोतेष्ट इत्ययं त्यो भवति । दिवे सिसंज्ञं पदम् । दिवा करोतीति दिवाकरः। विभांकरोतीति विभाकरः । निशाकरः । प्रभाकरः। भासनम्भाः भासं करोति भास्करः । सूत्रे भास्करान्तेति सकारस्य निपात नात् । जिहाभूलीयविसर्जनीयान भवतः । कारं करोतोति कारकरः । अन्नकरः। अनन्तकरः । अन्तकरस्य नासे अन्येऽार्थः प्रतीयते इत्यनन्तग्रहणम् । आदिकरः । नान्दीकरः। लिपिकरः। लिविकरः। वलिकरः। भक्तिकरः। कर्तृ desotos damous BANDRA namasomamaee - --
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy