SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ BumanasampanIUMRAPAHRUIRAININDIANRAIRRORIRAMANIRAHARIANTARRIENDRAamutacomaudhasammaamana nesam २६६ महावृत्तिसहितम् । करः । चित्रकरः । क्षेत्रकरः। संख्या एकत्त्ववित्वादिका। एककरः । बहुशब्दोऽपि मानाधिकरणवाची संख्याशब्दः । बहुकरः । जंघाकरः। वाहुकरः । अहस्करः । रोसुपीति रेफः। तस्य कृकम्यादिसूत्रेण सत्वम् । धनुस्करः। अरुस्करः । खस्सेघुस्थस्य इति सत्वं इणः ष इति षत्वम् ॥ कर्मणि भृती ॥ २७॥ कर्मशब्दे वाचि कृत्रो भवति भृतो गम्यमानायाम् । भृतिनियतं कर्ममूल्यम् । कर्म करोति कम्मकरः। भृताविति किम् । कर्मकारः ॥ किंयत्तद्वहुष्वः ॥ २८ ॥ किम् यद् तदू बहु इत्येतेष वाक्षु कृत्रः अ इत्ययं त्यो | भवति । किङ्करः । किङ्करा । यत्करः। यत्करा । तत्करः । तत्करा । चार्थे तस्करः। बहुकराइह बहुशब्दो वैपुल्यवाची। हेत्वादिषद एव भवति । किसारणशीला किङ्करी ॥ सकृत्स्तम्बे वत्सवीह्योरिः ॥ २६ ॥ सकृत् स्तब इत्येतयोः कर्मणोः कृत्र इरित्ययं त्यो भवति वत्सबीह्याः कः । सकृत्करिवत्सः । स्तंवकरिः ब्रीहिः । वत्सबीह्योरिति किम् । सकृत्कारः । स्तंवकारः। दृतिनाथयाः पशौ हजः ॥ ३०॥ इति नाथ इत्येतयोर्वाचोः पौ कर्तरि हृन इरित्ययं त्यो भवति । इतिहरिः । नामहरिः पशुः । पशाविति किम् । इतिहारः । नाथहारः। फलेग्रह्यात्मम्भरिकुक्षिम्भरयः॥ ३१ ॥ manuman - me - -
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy