SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ २५४ जैनेन्द्रव्याकरणम् । प्राशिषि ॥ १२२ ॥ आशिषि वार्थे वुन् भवति धोः। जीवतादिति य उच्यते स जीवकः । एवं नन्दकः वर्धकः ॥ इत्यभयनन्दिविरचितायां जैनेन्द्रमहावृत्ती द्वितीयस्याध्यायस्य प्रथमः पादः । ॥ उ नमः॥ aumaasaramanane somnirmanuman s ometeroseneendsonsen कर्मण्यण ॥ १॥ कर्मणि कारके वाचि धारणित्यय त्यो भवति । कुम्भकारः। शरलावः । चर्चापारः । कुम्भादि शब्दात् । कर्तृकर्मणे कृतीति ता । वागमिङिनि षसः । सीलिकामिभक्ष्याचरीक्षिक्षमिभ्यो णो वक्तव्यः। धर्मशील धर्मशीला। धर्मकामः । वायुभक्षः । धमाचारः । धापेक्षः। क्लेशक्षमः। नेदं वक्तव्यम् । घनन्तेन वसे सति सिडम्। धर्म शीलमस्य धर्मशीलः। धर्मे कामोऽस्य धर्मकामः। धर्म शीलयतीत्येवमादिविग्रहे अनभिधानादरान भवति यथा आदित्यं पश्यति हिमवन्तं शृणातीत्येवमादी न भवति । कुम्भकारादिष्वण घान्तेन च वस इत्युभयं भवति॥ हावामः ॥२॥ ह्वा वा मा इत्येतेभ्यश्चाण भवति कर्मणि वाचि । के प्राप्ते इदं वचनम् । स्वर्गह्रायः। तन्तुवायः। वातिवाय त्योर्मा तेश्चाकर्मकत्वादग्रहणम् । धान्यं मिमीते मयते वा धान्यमायः। मीनातिमिनोत्याः कप्राप्तेरभावात् पूर्वेणैवाण ॥ mmmmsssssmansama - -
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy