SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ महात्तिसहितम्। प्रातः कः ॥ ३॥ आकारान्तान्डोः कर्मणि वाचि क हत्ययं न्यो भवति । गोदः । अर्थज्ञः। पार्णित्रम् । अङ्गलित्रम् । ज्या वयोहानावित्यस्य ब्रह्म जिनातीति ब्रह्मज्यः । के कृते परत्वादातः रवं पश्चान्जिः । असिडववाभादित्यात्वखस्यासिद्धत्वादियादेशो न भवति । यणादेशः सिद्धः । जुहुबतुः जुहुबुरित्यत्र ह्वेन भावमकृत्वा जिः क्रियते इत्यात्वं नास्तीत्युवादेशः सिद्धः । आह्वः। प्रहः । इत्याकारान्तात् आतागाविति कः प्रागात्वम्पश्चाजिः ॥ प्रपूर्वादातः को भवति कर्मणि वाचि । तत्वप्रज्ञः । मोक्षप्रज्ञः । नियमाऽयमारम्भः । प्र एव गा नान्यस्मिनातः को भवति । गोसंदायः । वडवासन्दायः॥ दाज्ञः॥५॥ अयमपि नियमः । दा ज्ञा इत्येताभ्यामेव प्रपूर्वीभ्यां कर्मणि को भवति । धर्मप्रदः। धर्मप्रज्ञः। नियमादिह न भवति । पाणिप्रत्रायः । अङ्गलिपत्रायः । कथं भाष्ये प्रयोगः अभिज्ञश्च पुनरेकत्वादीनामर्थानामिति अत्राभिधानवशादातो गाविति को भविष्यति ।। संख्यः ॥६॥ प्रइति नियमेन निवर्तिते के पुनरारम्भः। सम्पूर्वात ख्या इत्येतस्मात्कर्मणि वाचि को भवति । पशुन् सचष्टे पशुसंख्यः । अश्वसंख्य ॥ सुपि ॥ ७ ॥
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy