SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Repon AR RANARumid २५८ महात्तिसहितम् । दुनी इत्येताभ्यां सो भवति । दुनोतीति दावः । नायः। अगाविति किम् । प्रदः । प्रणयः ।। विभाषा ग्रहः ॥ ११६ ॥ ग्रहेर्विभाषया णो भवति । ग्राहः। ग्रहः । व्यवस्थिनविभाषेयम् । जलचरे ग्राह एव ।ज्योतिषि ग्रह एव । विभाषेति योगविभागात भवतीति भावः ॥ गेहे कः ॥ ११ ॥ अहेर्गेहेऽभिधेये को भवति । गेहं सन तास्थ्याधारा अपि गृहं गृहाः ॥ शिल्पिनि वुः ॥ ११८ ॥ शिल्पिन्यभिधेये वु भवति धेोः। नर्तकः । रचनकः। रजकः । रजकरजनरजसा नखं वक्ष्यति । एत एब धवः प्रयोजयन्तीति केचित् ॥ गो गयुथको ॥ ११६ ॥ गायतेयु थक इत्येतो त्या भवतः । शिल्पिनोति वर्तते । गायनः । गायकः । हायनः ॥ १२०॥ हायन इति निपात्यते ब्रीहिकालयोः कोः । जहात्युदकमिति हायना नाम व्रीहयः। जहाति सहताः क्रिया; हायनः संवत्सरः ।। गुमल्वः साधुकारिणि वुन् ॥ १२१ ॥ असल इत्येतेभ्यः धुभ्यः साधुकारिणि कर्तरि वुन भवति । साधु प्रवते यः स प्रवकः। एवं सरकः । लवकः। साधुकारिणीति किम् । प्रवः ।। womenpanwereasanasam wwwamremens
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy