SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्रव्याकरणम् | २५७ देव गिपूर्वस्य ग्रहणम् । चेतयः । सातं करोतीति णिच सातयः । साहयः । आद्याभ्यां के इतरेभ्योऽचि प्राप्ते वचनम् ॥ दाञ्धाञोवा ॥ १११ ॥ कार्थे ताविभक्तो । दाञ् धात्र इत्येताभ्यां अगिषूवाभ्यां वा शो भवति । ददः । दधः । दायः । धायः । अगावित्येव । प्रदः । प्रधः । अनुबन्धनिर्देशो यङुचन्तयो शो मा भूदित्येवमर्थः ॥ ज्वलितिकसन्ताराणः ॥ ११२ ॥ sa आद्यर्थे अविभक्तिकश्च निर्देशः । ज्वतादिभ्यः कस गतौ इत्येवमन्तेभ्यः वा यो भवति । ज्वालः । ज्वलः । कासः । कसः । चालः । चतः । श्रगावित्येव । प्रज्वालः ॥ श्याद्व्यधातुसंतुलिहविषश्वसतीगाः ॥ ११३ ॥ श्यैङ् आकारान्त व्यध आस्रु संस्रु लिह रिलष श्वस अतीणू इत्येतेभ्यो णो भवति । वेति निवृत्तं अगाविति च । अवश्यायः । आदिति सिडे पुनः श्यग्रहणं अतोगावित्यस्य बाधनार्थः । श्रात् । दायः । धायः । व्याधः । आश्रावः । संभावः । लेहः । श्लेषः । श्वासः अवादिभ्यस्तनेरिति वक्तव्यम् । अवतनोतीत्यवतानः ॥ सोऽवे ॥ ११४ ॥ हसा इत्येताभ्यां अवपूर्वाभ्यां यो भवति । अवहारः । अवसायः ॥ दुन्योरगा ॥ ११५ ॥
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy