SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ mosamasmmutanamamukate Rammanagement womaameemaanamor a mme महावृत्तिसहितम् । वा तरुमृगतृणधान्यव्यञ्जनपश्वश्ववडवपू वापराधरात्तरपक्षिणः ॥ ८ ॥ तरु-मृग-तृण-धान्य-व्यसन-पशुविशेषवाचिनामश्व वडव-पूर्वापर-अधरोत्तर इत्येषां पक्षिविशेषाणां च द्वन्दो वा एकषति। लक्षन्यग्रोधम् । लक्षन्यग्रोधाः। प्रारण्या मृगाः। रुपृषतम् । रुरुषताः।कुशकाशम्। कुशकाशाः । नीहियवम् । ब्रीहियवाः । दधिचतम् । दधिघते । ग्राम्या: पशवः। दृष्णिस्तभम् । दृष्णिस्तभाः। अश्ववडवम् । अश्ववडवौ । पर्यायनिवृत्त्यर्थच अश्ववडवग्रहणम् । पूर्वापरम् । पूर्षापरे । अधरोत्तरम् । अधरोत्तरे। तित्तिरिकापिञ्जलम् । नतिरिकापिजजाः । अत्रेष्टिः । सेनाङ्गफलक्षुद्रजीवतरुमृगलधान्यपक्षिणां प्रकृत्यर्थबहुले एकवद्भावः । तेन रथिकाचारोही बदरामलके । इदमेव ज्ञापकं अप्राणिजाबेरित्यत्र न बहुवचनम् । अत एव विग्रहो ऽभिप्रेतः । यूशालिलक्षन्यग्रोध। रुपती । अशकासो । ब्रीहियौ । हंसचक्रवाको । ते योगविभागोऽयम् । इन्द्रमाने कृतो भवेत् पूर्वो विधिस्तु नित्यार्थ: तुल्यजात्यर्थ उत्तरम् । इह मा भूत् लक्ष्यवाः । हंशपषताः ॥ विरोधि चानाश्रये ॥ ८ ॥ बेति वर्तते। आश्रयो द्रव्यं विरोधो येषामस्ति तदाचिनामनाश्रयाभिधायिनां बन्दो भवति । विरोधीत्यामः खे कृमे सौत्रो निर्देशः। सुखदुःखम् । सुखदुःखे । जननमरणम् । जननमरणे। शीतोष्णम् । शीतोष्णेविरोधोति किम् । कामक्रोधौ । अनाश्रय इति किम् । सुखदुःखा ग्रामौ । amanna dee
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy