SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्रव्याकरणम् । २०१ शीतोष्णे उदके । चकारादविरोधेऽपि । वधूवरम् । वधूवरौ । स्थावरजङ्गमम् । स्थावरजङ्गमे । न दधिपय श्रादीनि ॥ ६० ॥ 1 दधिपय आदीनि इन्द्ररूपाणि नैकवद्भवन्ति । येन केनचित् प्राप्त प्रतिषेधोऽयम् । दधिपयसी । सर्पिर्मधुनी । मधुसर्पिषी । व्यञ्जनत्वात् प्राप्तिः । ब्रह्मप्रजापती । शिववैश्रवणैौ । स्कन्दविशाखा । परिव्राजक कौशिकी । प्रवर्योपसदौ । वेतिप्राप्तिः । शुक्लकृष्णैी । इध्माबर्हिषी । निपातनात् पूर्वस्य दीत्वम् | योगानुवाके | दीक्षातपसी । श्रडातपसी । अध्ययनतपसी । उलूखलम्सले । आधावसाने । श्रद्धामेधे । ऋक्सामे । वाङ्मनसे । वेति योगविभागात् प्राप्तिः । चण्डालमृतपादयश्च ॥ 1 अथैतावत्वं च ॥ ९१ ॥ एतावत्वभियन्ता । वृत्त्यवयवार्थानामेतावत्त्वे च द्वन्द्वो नैकवद्भवति । द्वादश मे मार्दङ्गिकपाणविकाः । चकारः प्रतिषेधानुकर्षणार्थः ॥ वा समीपे ॥ ९२ ॥ नेति निवृतम् | अर्थानामेतावत्त्वस्य समीपे वा द्वन्द्व एकवद्भवति । उपदशं दन्तेाष्ठम् । उपदशा दन्तोष्ठाः । एकवद्भावपक्षे हसेोऽनुप्रयुज्यते अन्यत्र वसः । हसे अन इति अः सान्तः । वसे तु ङः ॥ स नप ॥ ९३ ॥ यस्यायमुक्त एकवद्भावः स मन्भवति । तथा चैवा
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy