SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ १३२ महावृत्तिसहितम् । sपादाने का । दूरान्तिकार्थेभ्य इप्चेति का । कायाः स्तोका देरित्यनुपू । ईप्लैौण्डैः ॥ ३५ ॥ ईबन्तं शैौण्डादिभिः सह बसेो भवति । शैौण्डैः सहचरिताः शैौण्डाः । अक्षेष प्रसक्तः शैौण्डोऽक्षरौण्डः । पानशौण्डः । वृत्तौ प्रसक्तिक्रियाया अन्तर्भावादप्रयोगः । सर्वत्र अधिकरणे ईप् । शैौण्ड धूर्त कितव व्याड संवीत समीरण अन्तर् बने अन्तर्वनान्त: । अधि । राज्ञि अधि राजाधीनम् । अषडक्षामितंग्वधिघोरिति खः । यदा पूर्वपदार्थप्राधान्यं विभक्त्यर्थश्च तदा हसः । अन्तर्वणम् । अधि । पण्डित । कुशल । चपल । निपुण ॥ सिद्धशुष्क पक्कबन्धैः ॥ ३६ ॥ सिद्ध-शुष्क पक्क बन्ध इत्येतैरीबन्तं षसो भवति । कांपिल्ये सिद्धः कांपिल्यसिद्धः । सांकास्यसिद्धः । ऊके शुष्कः । ऊकशुष्कः । छायाशुष्कः । कुम्भोषकः । स्थालीपकः । चक्रबन्धः । चारकबन्धः । साधनं कृतेत्यस्यैव प्रपञ्चः । ऋणे व्यैः ॥ ३१ ॥ fe ourः सह बसेो भवति ऋणे गम्यमाने । मासे देयमृणं मासदेयम् । मासैकदेशे मासशब्दः । अधिकरणे ईपू । एवं सवस्मरदेयम् । नियोगतः कार्यमृणम् । तेनेहापि भवति पूर्वाह्नज्ञेयम् । प्रातरध्येयम् । अत्र यत्यान्तेनैवाभिधानादिह न स्यात् । मासे दातव्यम् । मासे दानीयम् । ऋण इति किम् । मासे देया भिक्षा |
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy