SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ( ५५ ) पुवि भते ! लोयते, पच्छा सत्तमे उवासतरे? ,पुच्छा। रोहा ! लोयन्ते य सत्तमे उवासन्तरे पुब्वि पि दोवि एते जाव अणाणुपुव्वी एसा रोहा । एव लोयते य, सत्तमे य, तणुवाए एव घणवाए घणोदही सत्तमा । पुढवी, एव लोयते एक्केक्केण सजोयव्वे इमेहि ठाणेहि तजहा ओवासवायघणउदही,पुढवी दीवा य सागरा वासा । नेरइयाई अत्थिय समया कम्माइ लेस्साओ ॥१॥ दिट्ठी दसण णाणा सन्न सरोरा य योग उवओगे । दव्व-पएसा पज्जव अद्धा कि पुव्वि लोयते ।।२।। मेभि स्थान तद्यथा-अवकाश-वात-घनो-दधि-पृथ्वी-द्वीपाश्च सागरा:, वर्षाणि, नैरयिकादिः अस्तिकाय , समया , परमाणुः, लेश्या , ॥१॥ दृष्टय., दर्शनानि, ज्ञानामि, सज्ञा., शरीराणि च, योगा, उपयोगी द्रव्यप्रदेशाः, पर्यवा., प्रद्धा , कि पूर्व लोकान्तम् ॥२॥ पूर्व भदन्त । लोकान्त, पश्चात्सर्वाद्धा । यथा लोकान्तेन सयोजितानि सर्वाणि स्थानानि एतानि, एवमलोकान्तेनापि सयोजयितव्यानि सर्वाणि । पूर्व भदन्त ! सप्तम-मवकाथान्तर पश्चात्सप्तमः तनुवात., एव सप्तममवकाशान्तर सर्व सम सयोजयितव्य यावत् सर्वाद्धया। पूर्व भदन्त ! सप्तम तनुवातः पश्चात् सप्तमो धनवातः ? एतदपि तथैव नेतव्य यावत् सर्वाद्धा। एवमुपरितनभेकक सयोजयता यद् यद् अधस्तन तत्तद् छड्डयिता नेतव्य यावद् अतीतानगताद्धा, पश्चात्सर्वाद्धा, यावद् अनानुपूर्वी, एषा रोह | तदेव भदन्त !, तदेव भदन्त ! इति यावद् विहरनि ।
SR No.010013
Book TitleJain Agamo me Parmatmavada
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmaram Jain Prakashan Samiti
Publication Year1960
Total Pages125
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy