SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ अजीवा य, एवं भवसिद्धिया य अभवसिद्धिया य सिद्धो असिद्धो सिद्धा असिद्धा। पुवि भते ! अडए, पच्छा कुक्कुडो ?, पुवि कुक्कुडो पच्छा अडए ? रोहा | से ण अडए कओ? भयव ! कुक्कुडिओ। सा ण कुक्कुडी कओ?, भते । अडयाओ। एवामेव रोहा से य अडए सा य कुक्कुडी, पुब्वि पेते पच्छा पेते । दुवेते सासया भावा, अणाणुपुव्वी एसा रोहा ! पुवि भते। लोयंते, पच्छा अलोयते?, पुव्विं अलोयंते, पच्छा लोयते ? रोहा | लोयते अलोयते य जाव अणाणुपुवी एसा रोहा । सिद्धिकाश्च, प्रभवसिद्धिकाश्च, सिद्धि , प्रसिद्धि :, सिद्धा, असिद्धा:, पूर्वं भदन्त । अडक, पश्चात् कुक्कुटी, पूर्व कुक्कुटी, पश्चाद् अडकम् ? रोह । तद् अंडक कृत ? भगवन् । कुक्कटीतः, सा कुक्कटी कुतः ? भदन्त ! अडकत । एवमेव रोह । तच्च अण्डक सा च कुक्कुटी, पूर्वमपि एते, पश्चादपि एते, द्वावपि तो शाश्वतौ भावौ, अनानुपूर्वी एषा रोह । पूर्व भदन्त ! लोकान्त ? पश्चादलोकान्त ? पूर्वमलोकान्त, पश्चाल्लोकान्तम् ? रोह । लोकान्तञ्चालोकान्त च याबद् अनानुपूर्वी एषा रोह । पूर्व भदन्त । लोकान्त, पश्चात् सप्तममवकाशान्तर ? पृच्छा, रोह ' लोकान्त च मप्तममवकाशान्तरं पूर्वमपि दावपि एतौ यावदनानुपूर्वी एषा रीह ' एव लोकान्त च सप्तमश्चं तनुवातः, एव धनवात , घनोदधि , सप्तमा पृथ्वी, एवं लीकान्तमेककेन संयोजयितव्य -
SR No.010013
Book TitleJain Agamo me Parmatmavada
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmaram Jain Prakashan Samiti
Publication Year1960
Total Pages125
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy