SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ (५६) पुव्वि भते | लोयते, पच्छा सव्वद्धा ? जहा लोयतेण सजोइया सव्वे ठाणा एते एव अलोयतेण वि सजोएव्वा सव्वे । पुव्वि भते । सत्तमे उवासतरे, पच्छा सत्तमे तणुवाए? एव सत्तम उवासतर सव्वेहि सम सजोएयब्व जाव सव्वद्धाए। पुव्वि भते। सत्तमे तणवाए,पच्छा सत्तमे घणवाए? एय पि तहेव नेयव्व जाव सव्वद्धा,एव उवरिल्ल क्केक्क सजोयतेण जो-जो हिठिल्लो त-त छड्डतेण नेयव्व जाव अतीय-अणागयद्धा पच्छा सव्वद्धा जाव अणाणुपुव्वी एसा रोहा सेव भते! सेव भते । त्ति जाव विहरइ । (भगवती सूत्र शतक १, उद्देशक ६) सस्कृत-व्याख्या 'पगइभद्दए त्ति' स्वभावत एव परोपकारकरणशील ‘पगइमउए त्ति' स्वभावत एव भावमार्दविक, अतएव 'पगइ-विणोए' त्ति तथा 'पगइ-उवसते' त्ति क्रोधोदयाभावात, 'पगइ-पयणु-कोहमाणमायालोभे' सत्यपि कषायोदये तत्कार्याभावात् प्रतनुक्रोधादि-भाव , 'मिउमद्दवसपन्ने' ति मृदु यन्मार्दवम्-प्रत्यर्थमहकृतिजयस्तत्सपन्न -प्राप्तो गुरूपदेशात् यः स. तथा, 'आलीणे' त्ति गुरुसमाश्रित' संलीनो वा 'भद्दए त्ति' अनुपतापको गुरुशिक्षागुणात् "विणीए' त्ति, गुरुसेवागुणात् 'भवसिद्धिया य' त्ति भविष्यतीति भवा,भवा सिद्धिनिर्वतिर्येषावते भसिद्धिका भव्या इत्यर्थ. । 'सत्तमे उवासतरे' त्ति
SR No.010013
Book TitleJain Agamo me Parmatmavada
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmaram Jain Prakashan Samiti
Publication Year1960
Total Pages125
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy