SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ माण-माया-लोभे मिउ-मद्दव-सपन्ने अल्लीणे भद्दए विणीए समणस्स भगवओ महावीरस्स अदूर-सामते उड्ढजाणु अहोसिरे झाण-कोट्ठोवगए सजमेण तवसा अप्पाण भावेमाणे विहरइ । तए ण से रोहे णाम अणगारे जायसड्ढे जाव पज्जुवासमाणे एव वदासी पुव्वि भते ! लोए, पच्छा अलोए ? पुब्वि अलोए पच्छा लोए ? रोहा | लोए य अलोए य पुवि पेते, पच्छापेते । दोवि एए सासया भावा अणाणुपुव्वी एसा रोहा ! । पुव्वि भते ! जीवा, पच्छा अजीवा पुन्वि? अजीवा पच्छा जीवा ? जहेव लोए य अलोए य तहेव जीवा य वासी रोहो नाम अनगार प्रकृति-भद्रक , प्रकृतिमृदुक , प्रकृतिविनीत , प्रकृति-उपशान्तः, प्रकृतिप्रतनु-क्रोध-मान-माया-लोभ , मृदुमार्दवसम्पन्न , आलीन , भद्रक', विनीतः, श्रमणस्य भगवतो महावीरस्य अदूरसामन्ते ऊर्ध्वजानुः, अधःशिरा, ध्यानकोष्ठोपगत. सयमेन तपसा प्रात्मान भावयन् विहरति । तत स रोहो नाम अनगारो जातश्रद्धः, यावत् पर्युपासमान एवमवदत्. पूर्व भदन्त ! लोक , पश्चाद् अलोक.?, पूर्वमलोक., पश्चाल्लोक. ? ___ रोह | लोकश्च अलोकश्च पूर्वमपि एतौ, पश्चादपि एतौ । द्वावपि एतौ शाश्वतौ भावौ । अनानुपूर्वी एषा रोह ! पूर्व भदन्त । जीवा , पश्चाद् अजीवा ? पूर्वमजीवा पश्चाज्जीवा? यथैव लोकश्च अलोकश्च, तथैव जीवाश्च, अजीवाश्च । एव भव
SR No.010013
Book TitleJain Agamo me Parmatmavada
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmaram Jain Prakashan Samiti
Publication Year1960
Total Pages125
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy