SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ( ३३ नीरया णिम्मला वितिमिरा विसुद्धा सासयमणागयद्ध काल चिट्ठति । से केणट्ठेण भते । एव वुच्चइ-ते ण तत्थ सिद्धा भवन्ति सादीया अपज्जवसिया जाव चिट्ठन्ति ?, गोयमा । से जहानामए बीयाण अग्गिदड्ढाण पुणरवि अकुरुप्पत्ती ण भवइ, एवामेव सिद्धाण कम्मबीए दड्ढे पुणरवि जम्मुप्पत्ती न भवइ, से तेणट्ठेण गोयमा । एव वुच्चइ --- ते ण तत्थ सिद्धा भवति सादीया अपज्जवसिया जाव चिट्ठन्ति । - प्रोपपातिक सूत्र सिद्धाधिकार संस्कृत - व्याख्या 'ते ण तत्थ सिद्धा हवति' त्ति ते पूर्वोद्दिष्टविशेषणा मनुष्याः 'तत्र' लोकाग्रे निष्ठितार्थाः स्युरिति, अनन च यत्केचन मन्यन्ते, यदुत - रागादिवासनामुक्त चित्तमेव निरामयम् । सदाऽनियतदेशस्थ, सिद्ध इत्यभिधीयते ॥ १ ॥ यच्चापरे मन्यन्ते - · जीवधना, दर्शनज्ञानोपयुक्ता, निष्ठितार्था निरेजना, नीरजस, निर्मला, वितिमिरा, विशुद्धा शाश्वतीमनागताद्धा काल तिष्ठन्ति । तत् केनाथन भदन्त । एवमुच्यते-ते तत्र सिद्धा भवन्ति सादिकाः, पर्यवसिता यावत्तिष्ठन्ति ? गौतम ! तद्यथानाम बीजानामग्निदग्धाना पुनरपि कुरोत्पत्तिर्न भवति, एवमेव सिद्धाना कर्मबीजे दग्धे पुनरपि जन्मोत्पत्तिर्न भवति । तत्तेनार्थेन गौतम ! एवमुच्यते - ते तत्र सिद्धा भवन्ति सादिका पर्यवसिता यावत् तिष्ठन्ति ।
SR No.010013
Book TitleJain Agamo me Parmatmavada
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmaram Jain Prakashan Samiti
Publication Year1960
Total Pages125
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy