SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ aeaCODE 'समाधीश्व'-शान्तीश्व, 'दधाना'-दधत् सन्, 'एवम्'-उक्तप्रकारेण, 'सक्रिय'-क्रियाभिः सहितः, 'एप'-आत्मा, 'देहे-शरीरे, | 'कथमास्ते'-कथम् तिष्ठति ? ॥१८-१९॥ मूलम्-किं देहमध्येऽस्य करेन्द्रियादिक, समस्ति येनैव' करोति तादृशम् । विवेचनं प्राप्य च वस्तु तादृशं, "प्राप्तावधिर्याति गृहेश्वरो यथा ॥२०॥ टीका--प्रश्नद्वारेणैव स्वकथनं दृढयति-कि देहमध्य इत्यादिना "किमि'ति-प्रश्ने, 'देहमध्ये'-शरीराभ्यंतरे, 'अस्य'o आत्मनः, 'कि करेंद्रियादिकं'-हस्तेंद्रियादिकं, आदिशन्देन शेपेन्द्रियग्रहणम् 'समस्ति'-विद्यते, 'येन'-करेन्द्रियादिना, 'नादृशं'-- पूर्वोक्तं कर्म, 'करोत्येव'-निश्चयेन कुरुते, तादृशं वस्तु च प्राप्येति तादृशम् आहारादिपदार्थ, प्राप्येत्यर्थः 'विवेचनं करोति'- 1 IN पृथकरणं कुरुते, खलं त्यजति रसांचादत्त इत्यर्थः, 'प्राप्तावधि:'-पूर्णकालः सन् , 'याति-जन्मांतरं गच्छति, अत्र दृष्टांतमाह-la गृहेश्वरो यथेति 'यथा' 'गृहेश्वरो' गृहस्वामी पूर्णावधिः सन् गृहानिष्क्रम्यान्यत्र याति गृहेश्वरवदात्माऽपि प्राप्तावधिः सन् जन्मांतरं गच्छतीति भावः ॥२०॥ मूलम्---'यदीडशोऽपौद्गलिकोऽप्यमूर्तो निराकृतिः 'सक्रिय एष जीवः। देहस्य मध्ये स्थित एव सर्व-म परिव्याप्य करोति कृत्यम् ॥२१॥ १. पाणीन्द्रियादिना । २. पृथकरणं । ३. भादारादि । ४. पूर्णकालः । ५. मौलस्वभावात् । ६. अमूर्तः सन् सक्रिय इत्यचिन्त्यशक्तिरयं जीवः । 56969696999999969SØEGO:9€
SR No.010011
Book TitleJain Tattavsara Granth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani
PublisherVarddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad
Publication Year1941
Total Pages333
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy