SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ र विषय नास्तिकस्याजीवरूपस्थापना सेवाफलप्रतिपादनोतिलेश: सप्तदशोऽधिकारः श्लोक ४१ परमेश्वरप्रतिमापूजनेन पुणसम्भव निरा गिनि स्पृहिसेवया परमार्थसिद्धि प्रतिमा अजीवाऽपि तया पुण्यसिद्धि आप्तनियुक्तवस्तुन विशेषमान्यता ईश्वरो निराकारोऽस्ति तथापि कथं तत्प्रतिमा भवेत् ... नास्तिकस्यानाकरस्यापि भगवतः स्थापनोक्तिलेशोऽष्टादशोऽधिकारः श्लोक १९ ... ... ... · ... ... ... पत्र पृष्ठ ... ११५ १ १२१ १ १२१ १२२ १२४ निराकारस्यापि पूजन स्थापना तदचनया लाभ नास्तिकस्य द्रव्यभावधर्मफलसम्प्रापणोक्तिलेश एकोनविंशोऽधिकारः श्लोक २९ प्रतिमापूजन फलं प्राय शीघ्रमत्र भवे न प्राप्नोतीत्यस्य १२५ १ विषय पत्र पृष्ठ १३१ १३६ आस्तिकनास्तिकानां द्वयेषामपि परम्परया मनोनिविषयता पादनेन च मुक्तिप्रापणकारणोतिलेशो विंशोऽधिकारः श्लोक ३९ आत्मज्ञानेनैव केवलराजयोगेन वा मुक्तिर्भवति एतद्विषये वैष्णवादि कारणानि परमेश्वर नामस्मरणस्याऽपि आवश्यकता ... ... सर्वजनकथनस्यैकवाक्यता घटना मुक्ते सर्वदर्शनानुसारिमार्ग सिद्धी निष्क्रियता co. ... ... १३९ १४५ १४९ ग्रन्थग्रन्थोत्पन्नपुण्यजनतासमर्पणस्वीयगच्छ गच्छनायक सम्प्रदाय गुरुनामस्वकीयगुरुभ्रात्रादिनामकीर्त्तनोतिलेश एकविंशतितमोऽधिकारः श्लोक २३ मनोनिरोधस्य योगमार्गे रमणकरणस्य चोपदेशम् ... ... ... ... ... ... ... ... १५१
SR No.010011
Book TitleJain Tattavsara Granth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani
PublisherVarddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad
Publication Year1941
Total Pages333
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy