SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Bed " ॥ श्रीवर्द्धमान - सत्य - नीति - हर्षसूरि जैनग्रन्थमाला पुष्प ५ ॥ ॥ अर्हम् ॥ ॥ जिनागमतत्त्वविशारद सुविहिताचार्य श्रीविजयहर्षसूरीश्वरपादपद्मेभ्यो नमः ॥ || महोपाध्याय श्री सूरचंद्रगणिविरचित ॥ ॥ श्री जैनतत्त्वसार-- सटीकः ॥ 2 मूलम् मंगलं, वस्तुनिर्देशश्च -'संशुद्धसिद्धान्तमधीश मिद्धं, श्रीवर्धमानं प्रणिपत्य सत्यम् । कर्मात्मपृच्छोत्तरदानपूर्व, किञ्चिद्विचारं स्वविदे समूहे ॥ १ ॥ टीका — शिष्टबोधितकर्तव्यताकत्वेन प्रारीप्सितस्य ग्रन्थस्य निर्विघ्नपरिसमाप्त्यर्थं शिष्यशिक्षार्थं च ग्रन्थकारः पद्येनैकेन प्रयोजननिदर्शनपुरःसरं मङ्गलं चिकीर्षुराह - " संशुद्धे" त्यादि । अहं किञ्चिद्विचारं समूहे इत्यन्तिमचरणस्य पदान्वयः । 'किञ्चित्' १ निर्दोषम् । २ गतिशयैर्दीप्तम् । ३ स्वशानाय । ४ विचारयामि । શ્રીચ १० "... ~: 1989096696869604061
SR No.010011
Book TitleJain Tattavsara Granth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani
PublisherVarddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad
Publication Year1941
Total Pages333
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy