SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ PASIRIKKAKAUPASS*% विषय पत्र पृष्ठ निगोदव्याप्ताऽखिलविश्वेऽपि तत्राऽन्यद्रव्यसमावेशावकाशयोरवस्थानम् ... ... ... ... ... ६६ १ । परप्रेरणारहितकर्मभोगोक्तिलेशो द्वादशोऽधिकारः श्लोक ५९ जीवसुखदुःखादिकारणं कमैव, भाग्यस्वभावादिनाम्ना कर्मणैव प्रतिपादनं ... ... ... ... ..... ६८२ कस्यापि प्रेरणां विना जीवस्य स्वस्वरूपप्राप्तिकरणं, कर्मणः स्वभावम् , जगत्स्वरूपं च ... ... ... ७०१ द्रव्यक्षेत्रकालभावाऽनिवार्यशक्तिप्रेरणया जडस्वरूपाऽपि कर्मणः । प्राकट्यम् ... कर्मण उदये आगमनभेदा कर्मणो भुक्तभोक्ष्यमाणभुज्यमानामवस्था ... ... ८२ १ नास्तिकस्याप्यानन्दादिशब्दवत् पुण्यपापादिशब्दसत्तोक्ति । लेशः त्रयोदशोऽधिकारः श्लोक २५ । इन्द्रियमात्रप्रत्यक्षतास्वीकरणे दोषाः विपय पत्र पृष्ठ नास्तिकस्य प्रत्यक्षप्रमाणानोइन्द्रियावगमाधिक्योक्तिलेशः चतुर्दशोऽधिकारः श्लोक ३३ परोक्षप्रमाणमपि मन्तव्यम् ___.. ... ... ९२ १ चेष्टयाऽदृष्टमपि मन्तव्यम् ... ... ... ९७ नास्तिकस्य सकलप्रत्यक्षेऽपि कस्मिंश्चिद्वस्तुनि निजप्रत्यक्षतानिराकरणोक्तिलेशः पञ्चदशोऽधिकारः श्लोक १२ अदृष्टस्वर्गादिप्रगाणता ... ... ... ... १०१ १ नास्तिकस्य द्रव्यभावभेदद्विविधधर्मदर्शनपूर्वक द्रव्यधर्मा दपि परम्परया भावधर्मलाभोक्तिलेशः षोडशोऽधिकारः श्लोक ३७ स्वर्गापवर्गयो. साधनानि यथाशक्ति सिद्धगुणसेवनेन सिद्धिभवनम् ... ... ... १०५ १ गृहस्थैद्रव्यधर्मसेवनम् व्यवहारस्याऽपि पालनम् च ... ११० १ -
SR No.010011
Book TitleJain Tattavsara Granth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani
PublisherVarddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad
Publication Year1941
Total Pages333
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy