SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ पृष्ठ १ । १ - विषय पत्र सिद्धात्मनः कर्मग्रहणनिराकरणोक्तिलेशः षष्ठोऽधिकारः श्लोक ११ सिद्धानाम् कर्मादानस्वभावस्य वर्जनम् .. ... २६ संसारशून्यतामोक्षाभरणतादृष्टान्तोक्तिलेशः सप्तमोऽधिकारः श्लोक १२ मुक्तिप्रवाहाविच्छिन्नता ससारभव्याशुन्यता . ... २९ परब्रह्मविचारोक्तिलेशोऽष्टमोऽधिकारः श्लोक ६९ परब्रह्मण• स्वरूपम् परब्रह्मण सृष्टिरचना तत्रैव प्रलयानुपपत्तिश्च ईश्वरमायातो जगद्रचनानुपपत्ति ... ... स्वत. ईश्वरेण जीवाना सृष्टिसहारानुपपत्ति. ... कर्मणा जीवस्य सुखदुःखादिर्भवति, तथापि परमेश्वरे कर्तृत्वारोपणं .. ... ... . . ५० एकक्षत्रेऽनेकसिद्धावस्थानाभिधानोक्तिलेशो नवमोऽधिकारः श्लोक ११ विषय पत्र पृष्ठ ब्रह्मण. स्वरूपम् ... ... ... ... ५३ १ कालादि पञ्चभ्यो जगदुत्पति तत्प्रलयश्च ब्रह्मणो ब्रह्मणि लीनत्वं, ज्योतिषि ज्योतिषो मेलनं ... ५४ १ ब्रह्मसिद्धयोरसंकीर्णता .. .. ... ... ५५ १ ४ निगोदजीवानां क्षेत्रस्थितिगमागमकर्मबन्धादिनिदर्शनो तिलेशो दशमोऽधिकारः श्लोक ४१ निगोदजीवानामनन्तकालपर्यन्तम् निगोददु खे वसनम् ... ५६ निगोदजीवानामदृष्टता ... ... ... ... ५९ १ निगोदजीवानामाहारादिकरणेऽपि न गुरुत्वम् ... ... निगोदजीवा अनन्तकालं यावत् दुखिनो भवेयुस्ताहगू कर्मबन्धनं च कुर्वन्ति .. निगोदजीवाना मनो विनापि कर्मवन्धनं भवति ... ६४ २ जीवपुद्गलधर्मास्तिकायादिपूर्णेऽपि लोके तथैवावकाशो-हूँ तिलेश एकादशोऽधिकारः श्लोक ८ م م ه ه २
SR No.010011
Book TitleJain Tattavsara Granth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani
PublisherVarddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad
Publication Year1941
Total Pages333
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy