SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ४८ जनशिलालेख-सग्रह [१ सस्यपरंप्यपहारा सदा सदाचारजनताया । (२४) समढमदना लीलालापा प१३ नाकुला कुबलयडया मदृश्यते शम्तरला पर । मलिनितमुग्या यत्रोवृताः पर कठिना कुचा निविटरचना नी() बंधा पर कुटिला कचा ॥ (२५) गादीतु गानि मा शुचिकुचकलश कामिनीना मनोजविस्तीर्णानि प्रकार मह धनजनतामटि राणि । श्राजते भ्रशुश्राण्य१३ तिशयसुभग नेपाः पवित्र सत्र चित्राणि धात्रीजनहनहढय. विभ्रमेयंत्र मन्त्र । (२६ ) मधुरा धनपणो हृद्यरूपा रमाधिका. 1 अत्रेावाटा लोकभ्यो नालिकत्वाद् मिलिमा ॥ (२७) अम्या सूरि सुराणा गुरुरिव गु(क)मिगौरवाों गुणीधे भूपाना त्रिलोकोवलयविक१५ सितानतरानतीनि । नाम्ना श्रीशातिमढ़ोमवढमिमवितु मास (या)वाममाना काम काम समा ) जनितजनमन समदा यस्य मतिः। (२८) मन्यमुना मुनाटेण (म)नाभू रूपनिर्जित । स्वप्नपि न स्वरूपंण समगस्तातिलज्जित ॥ (२९) प्रोद्यत्पश्या करस्य प्रकटितविकटाशेपमाव१६ सा सूरः सूर्यम्यवामृताशु स्फुरितगुमरुचि वासुवाभिधस्य । अध्यासीन पदव्या यममलविलसज्ञानमालोक्य होको लोकालोकावलोक सकलमचलत् क्वल मभनीति ॥ (३०) धर्माभ्यासरतम्यास्य मगनी गुणराग्रह । अमग्नमाणेच्छम्य चित्रं निर्वाणवाछना । (३१) १७ कमपि मवंगुणानुगत जन विधिस्य बिठधाति न दुर्विध । इति कलकनिराकृतये कृता यमकृतंव कृतासिलसद्गुण ॥ (३२) तदीयवचनानिज धनकलत्रपुत्रादिक विलोक्य सकल चल दल
SR No.010009
Book TitleJain Shila Lekh Sangraha Part 4
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherBharatiya Gyanpith
Publication Year
Total Pages464
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy