SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ -6.] विजापुरका लेख मिवानिलादो(लि)तं । गरिष्टगुणगोप्यत समुढीघर धीर वीरू टारमनिसुदरं प्रयम१८ तीर्यकृन्मंदिरं ॥ (३३) (रक्तं ) वा रम्यगमाणां मणितारा वराजितं । इद मुखमिवामाति भासमानवरालक ॥ (३४) चतुरन (पहल) नया(इ)निक गुमशुक्तिकरोटकयुक्तमिट बहुभाजनराजि जिनायतनं प्रविराजति भोजनघामसम ॥ (३५) विदग्धनृपकारित जिनगृह१९ निजीणे पुन ममं कृनममुद्धताविह भवांबुधिरामिन । अति छिपन सोप्यय प्रयमनीर्थनाथाकृति स्वकार्तिमिव मृर्ततामुपगतां मितांशुद्युति ॥ (३६) शांभ्याचार्य स्निपचाशे महस्ने शरटामिय मावशुक्लत्रयोदश्यां मुप्रति प्रतिष्ठिता । (३७) विदग्धनृपति. पुरा यदतुलं तुलाईहंदी सुदानमवढानधारिदमपीपलनाद्भुतं । यतो धवलभूपतिर्जिनपत स्वय सात्म (जो) रवट्टमय पिप्पलोपप (टकू) पर्क प्रादिशन् । (३०) यावच्छेयशिरस्थमेकरजतम्यूणास्थिताभ्युल्ल मत्पातालानुलमडपामलतुलामालबते भूतल । तावत्ना.. स्वामिरामरमणी(ग)धबंधीरावनिर्धामन्यत्र घिनोनु धार्मिकधिय . (म)दपवेलावि(धौ) ॥ (३९) सालकारा समधिकरसा साधुसंधानवधा श्लाघ्यश्लेषा ललितविलमत्तदिवास्यातनामा । मद् वृक्षाच्या रुचिरविरतिधुर्यमाधुर्यवर्या सूर्याचार्यज्यरचिरमणीवा२२ नि(रम्या) प्रशस्ति. ॥ (१०) संवत् १०५३ माघशुक्ल १३ रविदिने पुष्यनक्षत्रे श्रीऋपमनाथदेवस्य प्रतिष्टा कृता महावजश्वारोपित ॥ मूलनायक ॥ नाहकजिंदजसपपूरमनागपीचि (स्य)प्रावकगोष्टिकरगेषकर्मक्षयाय स्वसंतानमवाधितर२३ (गाथ) च न्यायोपार्जिनवित्तेन कारितः ॥वृा परवादिदर्पमयनं
SR No.010009
Book TitleJain Shila Lekh Sangraha Part 4
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherBharatiya Gyanpith
Publication Year
Total Pages464
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy