SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ -१९२] कोल्हापुरका लेख १३९ ४९ रजीवितार्थ सुवर्ण न ददाति यदि नायक्त्वं नेच्छन्ति स्वेच्छया तिष्ठन्ति त५० दा कोदेवण नास्ति । एवमनेन क्रमेण • श्रीमत्पवित्रेत्र निगुंव तीसरा पत्र ५५ वशे जातः पुमान होरिमनामधेयः (0) कीर्तिप्रिय. पुण्यधनः प्रसिद्ध. श्री५२ जैनसंघांबुजतिग्मरश्मि (२१) तस्यात्मजोभूढिह वीरणाख्यस्त स्थानुजोभू५३ दरिकंसरीति (1) तवीरणस्यापि तनूमवोयं बभूव कुंदातिरिति प्रसिद्ध. (॥२२) ५४ तस्यानुजस्सुपरिपालितवन्धुवर्ग. श्रीनायिमो जिनमतांबुधिच५५ द एषः (6) त्यागान्वितस्सुचरितस्सुजनो बभूव प्रख्यातकीर्ति रिह धर्मप५६ र प्रसिद्ध. (२३) तस्यापि वीर सुजनोपकारी नोलंबनामा तनयो बभूव (1) ५७ श्रीगण्डरादित्यपढाजमुंगो धर्मान्वितो वैरिमतंगसिह' (२४) तस्मै ५८ समस्तगुणालंकृताय निगुबकुलक्मलमार्तण्डाय । सुवर्णम५९ त्स्योरगेंद्रध्वजविराजिताय सम्यक्स्वरत्नाकराय पद्मावतीदेवी लब्धवर६० प्रसाढाय नोलंबसामन्ताय सर्वनमस्यं सर्ववाधापरिहारं पुत्र६१ पौत्रकमाचन्द्राक दत्तवान् • [यह ताम्रपत्र चालुक्य मम्राट विक्रमादित्य (ण्ठ )के माण्डलिक शिलाहार राजा गण्डरादित्यदेव-द्वारा कार्तिक शुक्ल ८, बुधवार, शक १०३७ के दिन दिया गया था। निगुंव वंगके सामन्त नोलबको मिरिंज
SR No.010009
Book TitleJain Shila Lekh Sangraha Part 4
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherBharatiya Gyanpith
Publication Year
Total Pages464
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy