SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ १३८ जैनशिलालेख-सग्रह [१९२३५ वासांसि हयाश्च तस्मै (१९) किमिह बहुमिरुक्तैरल्पगम चोमि वन दूसरा पत्र • दूसरा भाग ३६ विदितवीर रसग्रामधीर. (1) भपरनृपतिकोशं देशमत्यन्तशोमं यदि स कुपितचिसः ३७ कारयत्यात्मकोयं (२०),समधिगतपंचमहाशब्द महामण्डलेश्वरः तगरपुरवरा३८ पीश्वरः। श्रीशिलाहारनरेंद्र । जीमूतवाहनान्वयप्रसूत सुव गरुड३६ ध्वजः । मवक्कशसर्प । अय्यनसिंह. (0) रिपुमण्डलिकभैरवः (1) विद्विष्टगजकण्ठी५० रव । गणिकामनोजः। हयवत्सराज । शौचगागेय । सत्यराधेयः। ४१ इहुवरादित्यः रूपनारायणः । कलियुगविक्रमादित्य । शनिवार४२ सिद्धिः। गिरिदुर्गलधन• श्रीमन्महालक्ष्मीलब्धवरप्रसादादि समस्तरामाव४३ लोविराजित' श्रीमन्महामण्डलेश्वरः श्रीगण्डरादित्यदेव श्रीम वलय४४ वाडशिबिरे सुखसंकथाविनोदेन राज्य कुर्वाणः । सप्तत्रिंशदु १५ पु शकवर्षेषु १०३७ भतीतेपु मन्मथसवत्सरे कार्तिकमासे शुक्लपक्षे। ४६ मष्टम्या बुधवारे मिरिंजदेशे । मिरिंजेगम्पणमध्ये । अंकुळगे वोप्पे४७ यवाड इति प्रामद्वय भागेनामग्रामस्य प्रविष्टं कृत्वा तद्मा४८ मारुवण त्यक्त्वा तत्यनार्गावुण्डा यदि नायकत्वं कुर्वन्ति तेषां शरी
SR No.010009
Book TitleJain Shila Lekh Sangraha Part 4
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherBharatiya Gyanpith
Publication Year
Total Pages464
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy