SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ -१९२] कोल्हापुरका लेख १३७ २२ भोजनृपालक: (१२) वेणुग्रामढवानलो विजयते वैरीमकण्ठीरवी गोविंदप्रलयान्त२३ क शिखरिणो वन कुरंजस्य च (0) मोन स्वीकृतकोंकणो भुजबलात् तमिलमोद्वन्ध२४ कृत सोय कर्ण दिशापटो रिपुकुद्दोर्डण्डकण्डूहर' (॥१३) तस्यानुजातो गुणराशि२५ रामोत् बल्लालदेवो जितवैरिभूप. (1) जीमूतवाहान्बयरत्नदीपो गंभीर२६ मूर्तिभुवि शीर्यशाली (॥१४) अजनि तदनुजातस्तिग्मरश्मि प्रतापो दिविजयतिवि२० भूतिस्पर्वलक्ष्मीनिवास (0) कृतरिपुमढमगो राजविद्याप्रसगो भुवनवि२८ नुतमूर्तिगण्डरादित्यदेव (१०) चक्रे चालुक्यचक्रेशो विक्रमा दिस्यवल्लम (1) निश्शं२९ कमस इत्यान्यां गण्डरादित्यभूपतेः (॥१६) धन्यास्त्र मान वास्मा धन्याश्च मृगजात३० य (0) स देशस्मफलो यन्त्र गण्डरादित्यभूपतिः (॥१७) यत् खड्गाद्भुततीवघा३१ तचफितस्तस्कृण्डिदेशाधिपो दण्डब्रह्मानूपो जगाम सदनं ससेव्य मान सुरै३२ स्त्यक्त्वा राष्ट्रमतीयरम्यमतुलां लक्ष्मी भुजोपार्जिता सोय गण्डर देवम३३ पडलपतिस्संशोमते भूतले (१८) रत्नानि यत्नेन ददाति तस्मै रत्नाक३४ रो भगमयाज्जडात्मा (6) भापूर्य सम्यक् सततं वहिनं सूक्ष्माणि
SR No.010009
Book TitleJain Shila Lekh Sangraha Part 4
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherBharatiya Gyanpith
Publication Year
Total Pages464
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy