SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ -१५४] गावरवाडका लेख ४ दातारं सलुचमिरे । तत्पादपयोपजोवि समधिगतपचमहाशब्द महामडलेश्वरनुदारमहेश्वरं पलके बलुगंड (शौर्यमातड) पविगे५ कदाट संग्रामगरुडं मनुजमान्धातं कीर्तिविख्यातं गोत्रमाणिक्यं विवेकचाणाक्यं परनारीसहोदरं वीरवृकोदरं को६ दंढपाय सौजन्यतीर्थ मंडलीकठीरव परचक्रभैरवं रापदंडगोपालं मलेय मंडलीकमृगशार्दूलं श्रीमद्भव७ नैकमलदेवपादपंकजभ्रमरं श्रीमन्महामंडलेश्वरं लक्ष्मरसरु बेलबोलमूनूरुमं पुलिगेरेमूनूरुमन्तेरडलरु' में दुष्टनिग्रहशिष्टप्रतिपालनेमि प्रतिपालिसुत्तमिरे ॥॥ भणुगाल् कार्यद शौर्यदाल विजयदाल चालुक्यराज्यक्के कार९ णमाढाल तुलिकालतनस्के नेरेदाल कटायटाल मिक्क मन्नणेयाल मान्तनदाल नेगल्तेबडेवाल विक्रान्तवाल मेलवाल् रणदाला ल्पनेन१० क्षुधावेडेमोळं विश्वासढोलु लक्ष्मण ॥ कलितनमिल्ल चागिगे वदान्यते मेयगलिगिल्ल चागि मेयगलियेनिपंगे शौचगुणमि११ ल्ल कर कलि चागि शौचिगं निले नुडिवोजेयिल्ल कलि चागि महाशुचिसत्यवादि मंडलिकरोलीतनेन्दु पोगलगुं बुधमड१२ लि लक्ष्मभूपन । कुदुरेय मेले विल् परसु तोरिंगे सूलिगे पिंडि बालमेतिद करवालवार्दिदुव कर्कडे पारुब चक्रमन्दोडेन्तो१३ दरुबरेन्तु पायिसुवरेन्तु तरुम्बुवरेन्तु निल्परेन्तोदरुवरन्तु लक्ष्मण नोलान्तु वर्दुकुवरन्यभूभुजर् ॥ एने नै१४ गल्द लक्ष्मभूपति जनपत्रिभुवनैकमरठेवादेशं वनगेसदिरे नाडि सिट [ जिनशा-]सनवृदियं प्रवर्धनमागलु ॥ आ चैत्याल
SR No.010009
Book TitleJain Shila Lekh Sangraha Part 4
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherBharatiya Gyanpith
Publication Year
Total Pages464
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy