SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ नोणमंगलका लेख 1 क्रम क्रयक्रीत -राज्यस्य चिर-प्रनष्ट-देव-भोग-ब्रह्मदेय- नैक सहस्र-विसर्गग्रयण-कारिण. क्षुत्-आमोष्ट- पिसिताशन- प्रीतिकर-निशित-धारासे कलियुग-लावमग्न-धम्मोद्धरण-नित्य-सन्नद्धस्य श्रीमतो माधवव-धर्म-महाधिराजस्य पुत्रेण जननी- देवताङ्क - पर्यङ्क - तले समधिगत- राज्य-विभवविलासेन निज प्रभावाशु चत्रालाखण्डित शत्रु नृपति-मण्डलेनाखण्ड [ अ ] ल-विडम्बि - शौर्य वीर्य्य-यशो-धाम-भूतेन गज-धुरि-हय-पृष्ठे कार्मुके चाद्वितीयेन ललना - नयन-भ्रमरावली - नित्यकृतानुयात्रेण प्रजापरिपालन-कृत- परिकर-बन्धेन कि बहुना इदङ्कलि-युधिष्ठिरेण - श्रीमता कोङ्गुणिव धर्म्म- महाधिराजेन आत्मन श्रेयसे प्रवर्द्धमान विपुलैश्वय्य प्रथमसवत्सरे फाल्गुन मासे शुक्ल पक्षे तिथौ पञ्चम्या सो( खो ) पाध्यायस्य परमार्थतस्य विजयकीर्तेः सकलदिड्मण्डलव्यापिकीर्तेरुपदेशत चन्द्रनन्द्याचार्य - प्रमुखेन मूल सघेनानुष्टिताय उरनूरार्हतायत 1 ६१ [ ३ ] नाय को रिकुन्द - विपये वेनैल्करनिग्रामः पेरूरेवानि अडि गलर्हदायतनाय शुल्क- बहिश्कर्षापणेषु पादश्च देव-भोगक्रमेणाद्भिर्द्दत्त योऽस्य लोभाद् प्रमादाद्वापि हर्त्ता स पश्च- महा पातक-सयुक्तो भवति अपि चात्र मनुगीता श्लोका स्वदत्ता परदत्ता वा यो हरेत वसुन्धराम् । पष्टि - वर्प - सहस्राणि घोरे तमसि वर्त्तते भूमि-दानात् पर दान न भूत न भविष्यति । तस्यैव [ ४ अ ] हरणात् पाप न भूत न भविष्यति ॥
SR No.010007
Book TitleJain Shila Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorVijaymurti M A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1953
Total Pages455
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy