SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ६० जैन - शिलालेख संग्रह १४ नोणमंगल - संस्कृत तथा कन्नड़ 1 [ गुप्तकाल से पहिले, समवत [ नोणमगल (लक्कूर परगना ) में, पत्रो परे ] ४२५ (१) ई०] ध्वस्त जैन वस्तिके ताम्र ( १ ) स्रुति जिन भगवता गतधन - गगनामेन पद्मनाभेन श्रीमज् जाह्नवेय- कुलामल- व्योमावभासन - भास्करस्य स्त्र- भुज- जवज-जय-जनित - सुजन - जनपदस्य दारुणारि-गण-विदारण-रणोपलब्ध-वणविभूषण-भूपितस्य काण्पायनस - गोत्रस्य श्रीमत्कोङ्गणिवर्म्म-धर्ममहाधिराजस्य पुत्रस्य पितुरन्वागत -गुण-युक्तस्य विद्या विनयविहित - वृत्तस्य सम्यक् प्रजा-पालन-मात्राधिगत राज्य प्रयोजनस्य विद्वत्-कवि-काञ्चननिकपो [२अ ] पल भूतस्य विशेप्पनोऽप्यनवशेपस्य नीति-शास्त्रस्य वक्तु प्रयोक्तृकुलस्य सुविभक्त-भक्त-नृत्य- जनस्य दत्तक-सूत्र-वृत्तिप्रणेत श्रीमन्माधवव-धर्म्म- महाधिराजस्य पुत्रस पितृपैतामह - गुण युक्तस्य अनेक-चतुर्दन्त-युद्धाचाप्त चतुरुदधि-सलिलाखादितयस समट - द्विरद तुरगारोहणातिशयोत्पन्न- कर्म्मण धनुरभियोगसपद - विपस्य श्रीमद्- हरिवर्म्स - महाधिराजस्य पुत्रस्य गुरु-गो-ब्राह्मणपूजकस्य नारायण-चरणानुव्यातस्य श्रीमद्विष्णुगोप - महाधिराजस्य पुत्रस्य पितुरन्वा [२] गत-गुण-युक्तस्य अम्बक - चरणाम्भोरुह-रज - पविश्रीकृतोत्तमाङ्गस्य व्यायामोदवृत्त - पीन - कठिन- भुज-यस्य स्वभुजवल-परा १ ये ताम्रपत्र जमीनमे मिले हैं ।
SR No.010007
Book TitleJain Shila Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorVijaymurti M A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1953
Total Pages455
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy