SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ मथुराके लेख ४१ ५ र्यदेवत्य निर्वर्तने गोवस्य सीहपुत्रस्य लोहिककारकस्य दान ६. सर्वसत्त्वाना हितसुखा एकसरस्वती प्रतीष्ठाविता अवतले रङ्गान[ तैन] ७. मे [1] अनुवाद-सिद्धि हो । ५४ वे वर्पकी शीतऋतुके चौथे महीनेके (शुक्लपक्षके) १० वें दिन, वाचक आर्यदेवकी प्रेरणासे सीहके पुत्र गोव लुहारके दानरूपमें एक सरस्वतीकी (प्रतिमा) प्रतिष्ठापित की गई । आर्य देव कोटियगण, स्थानिय कुल, वैरा शाखा तथा श्रीगृहसंभोगके वाचक आर्य हस्तहस्तिके शिष्य गणि आर्य माघहस्तिके श्रादचर थे। भवतलमे मेरा रङ्गशालीय नृत्य (1)। [El, l, n° XLIII, n21] मथुरा-प्राकृत। [हुविष्क वर्ष ६०] अ. सिद्धम् । म [हा] रा [ज] स्य र [जा] तिराजस्य देवपुत्रस्य हुवष्कस्य स ४० (६०) हेमन्तमासे ४ दि० १० एतस्या पूर्वाया कोट्टिये गणे स्थानिकीये कुले अय्य [वेरि] याण शाखाया वाचकस्यार्यवृद्धहस्ति [स्य] ___ब शिष्यस्य गणिस्य आर्यख[f]स्य पुय्यम[ न ] ......"[स्य] ..[व] तकस्य [क]-सकस्य कुटुम्बिनीये दत्ताये-नधर्मो' महाभोगताय प्रीयताम्भगवानृपभश्री । __ अनुवाद-सिद्धि हो । महाराज, राजातिराज, देवपुत्र हुविष्कके ६० वे वर्षकी शीतऋतुके चौथे महीनेके १० वे दिन, कोट्टियगण, स्थानिकीय कुल (तथा) अयं वेरियो (आर्य-वज्रके अनुयायियो) की शाखाके वाचक आर्य वृद्धहस्तिके शिष्य, गणि मार्य खर्णके आदेशसे "वतके निवासी १ 'दानधर्मों' पढो।
SR No.010007
Book TitleJain Shila Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorVijaymurti M A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1953
Total Pages455
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy