SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ जैन-शिलालेख संग्रह ४० मथुरा-प्राकृत। [हुविष्क वर्ष ५२] १. सिद्ध' सवत्सर द्वापना ५०२ हेमन्त [मा] स प्रथ-दिवस पचवीश २० ५ अस्म क्षुणे कट्टिया तो गणात[] २ वेरातो शखतो स्थानिकियातो कुलात[ ] श्रीगृहतो सभोगातो वाचकस्यायंघस्तुहस्तिस्य ३ शिष्यो गणिस्यार्थ्यसंगुहस्तिस्य पढचरो वाचको अर्यदिवितस्य नितना शूरस्य श्रम १. णकपुत्रस्य गोट्टिकस्य लोहिकाकारकस्य दान सर्वसत्वान हितसुखायास्तु । ___ अनुवाद-सिद्धि हो। ५२ वे वर्षके शीतऋतुके पहले महीनेके २५ वे दिन, कोट्टिय गण, वेरा (वन्ना) शाखा, स्थानिकिय कुल (तथा) श्रीगृह संभोगके वाचक आर्य घस्तुहस्तिके शिष्य और गणी आर्य मजुहस्तिके श्राद्धचर ऐसे वाचक अर्यदिवितके आदेशसे श्रमणकके पुत्र, शूर लुहार गोटिकने दान दिया। [El, II, n° XIV, n° 18] मथुरा-प्राकृत। [हुविक वर्ष ५४ १.-धम् । सव ५० ४ हेमतमासे चतुर्थे ४ दिवसे १० अ२. स्य पुळया कोट्टियातो [ग] णातो स्थानि [य]तो कुलातो ३. वैरातो शाखातो श्रीगृह [T] तो सभोगातो वाचकस्यार्य ४ ह] स्तहस्तिस्य शिष्यो गणिस्य अर्यमाघहस्तिस्य श्रद्धचरो वाचकस्य अ
SR No.010007
Book TitleJain Shila Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorVijaymurti M A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1953
Total Pages455
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy