SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ २२२ होन्वाडका लेख सम्यक्त्वरत्नोज्ज्वलितान्तरङ्गः संसारनीराकरसेतुभूत[:]॥ तज्जैनयोगीन्द्रपदाब्जभृङ्गः श्रीवानसाम्नायवियत्पतङ्गः । श्रीकोम्मराजात्मभवस्सुतेज स्सम्यक्त्वरत्नाकरचाङ्किराज[:] ॥ कलङ्कमुक्तस्सततैकरूपो दोषेतरश्रीनिलयस्समस्तभव्याजसंदोहविकासहेतु:] विराजते नूतनचाङ्किराजः ॥ तन्निर्मित भुवनवुम्भुकमत्युदात्त लोकप्रसिद्धविभवोन्नत-पोन्नवाडे रंरम्यते परमशान्तिजिनेन्द्रगेह पार्श्वद्वयानुगतपार्श्वसुपार्श्ववासम् ॥ महासेनमुनेच्छात्र' चाङ्किराजेन निर्मितं द्रष्टुकामाघसहारि शान्तिनाथस्य बिम्बकम् ॥ महासेनमुनीन्द्रस्य छात्रेण जिनवर्मणा छत्रीकृतमहानागं रचित पार्श्वदैवतम् ॥ जनकस्य कोम्मराजस्य धोद्देशाद्विनिम्मिता राजते चाथिराजेन सुपार्श्वप्रतिमोत्तमा [u] ॐ ॐ शकवर्ष ९७६ नेय जयसंवत्सरद वैशाखदमावास्ये सोमवारदन्दिन सूर्यग्रहणनिमित्तदि भीमनदिय तडिय १ "मुनि-छात्र-वाति" पढ़ो। २ 'जनक्कोम्म' पढ़ो।
SR No.010007
Book TitleJain Shila Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorVijaymurti M A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1953
Total Pages455
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy