SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ ૨૨૮ जैन-शिलालेख-संग्रह ओं बस्ति समन्तभुवनाश्रय श्रीपृथ्वीवल्लम महाराजाधिराज परमेवर परमभट्टारक मत्याश्रयकुलतिलकं चालुक्याभरण श्रीमत् त्रैलोक्यमहदेवर विजयराज्यमुत्तरोत्तराभिवृद्धिप्रवर्धमानमाचन्द्रावतारं वर मलत्तगिरे । नद्विशालोरःस्थलनिवासिनियरम्प श्रीमत् केतलदेवियर तर्द्धवाडि-सासिर-दोनगणरुनूसं-बाडद खम्पण घागेयवत्तर बळिरमुत्तम-मग्रहारं पोन्नवाडमं त्रिभोगाभ्यन्तरसिद्वियिन्दाळुत्तमिरे [] नपादपोजीयो गणकचूसामणियु [म्] वाणसकुलाम्बरभानुद् अर्हडासन-मूलनन्भवु ऋलिकाल-श्रेयासनु सम्यक्त्व-रत्नाकरनुमप्प ॥ वानमवंगमनिभकोम्मजगद्विनुतात्तिकाम्बिका-सूनुरुदात्तकीसिधवीनदिजिन योगिरापमहासेनमुनीन्द्रपादकमन्टभ्रमर परिपूर्णचारवियानिधिचाद्विराजविभुराश्रितशिष्टजनेष्टतुष्टिदः ।। गम्भीरो बगाम स्यमकरश्रीमत्तल सात्विके ___ ली जन्मगृहसमस्तवसुधाच्यावेटनोवद्याः अन्नोनितचाररतनिवतो नितकल्मापको नीपानन्दरमाकगे विजयने सम्यक्त्वरनाकर. ॥ आगमयमेव यशारदाने नया पर । चाहणार्यममो (आर्यममो) नास्ति न भूतो न भविष्यति [1] भोग [1] श्रीमूलमं जिनधर्ममूले गणाभिधाने बरसेननाम्नि गच्छेए तुलऽपि पोगर्यभिग्य मलयमानो मुनिरार्यसेनः ॥ पनेरुभूगरमालिग्दागोगाशुबालातपजाटकेन । प्रोनिधीचरणारविन्द्र-श्रीब्रह्मरेनप्र(न)तिनायशिष्य. १ न्यायमेनस्य मुनीश्वरस्य दियो महागनमानान्तः।
SR No.010007
Book TitleJain Shila Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorVijaymurti M A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1953
Total Pages455
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy