SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १८४ जैन - शिलालेख संग्रह तदनु विजयादित्यस्तस्य प्रियतनयो महानधिकधनदस्सत्य-त्याग - प्रताप- समन्वितः । परहृदयनि[र] मेदी नाम्नैव कोल्लविगण्ड-भूपतिरकृत षण्मासान् राज्यन्नयस्थितिसयुतः ॥ तस्याग्रसूनुरपराजितशक्तिरम्म राजः पराजितपरावनिराजराजिः । राजाभवद्विदितराज महेन्द्र नामा वर्षाणि सप्त सरणिः करुणारसस्य ॥ तस्यात्मज विजयादित्यवालमुच्चाट्य श्रीयुद्ध मलात्मजस्तालपराजो मासमेकमरक्षीत् ॥ तमाहवे विनिर्जित्य चालुक्यभीमतनयो विक्रमादित्यो विक्रमेणाक्रमे निक्षिप्य नव मासानपालयत् ॥ ततो युद्धमस्तालप-राजाग्रजन्मा सप्त वर्षाणि गृहीत्त्वाऽतिष्ठत् ॥ तत्रान्तरे विदितकोल्लविगण्ड-सूतो द्वैमातुरो विनुत- राजमहेन्द्र-नाम्नः भीमाधिपो विजितभी मवलप्रतापः प्राचीं दिशं विमलयन्नुदितो विजेतुम् ॥ श्रीमन्तं राजमय्यन्-धा-मुरुत्त (त) रन तातविकिं प्रचण्ड विज्जं सज्जच] युद्धे वलिनमतितरामय्यपं भीममुग्र दण्ड गोविन्द - राज- प्रणिहितमधिक चोळपं लोवविकि विक्रान्तं युद्धम घटितगजघटान् सन्निहत्यैक एव || भीतानाश्वासयन् सच्छरणमुपगतान् पालयन् कण्टकानुत्सन्नान् कुन् सुगृह्वन् करमपरमुवो रज्जयन् ख जनौघ ।
SR No.010007
Book TitleJain Shila Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorVijaymurti M A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1953
Total Pages455
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy