SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ कलुचुम्वरूका लेख श्रीपतिविक्रमेणायो दुर्जयादलितो हृतां अष्टादशसमाः कुब्ज-विष्णुजिप्णुर्महीमपालयत् (1) तदात्मजो जयसिंहस्त्रयस्त्रिंशत [1] तद दूसरा पन्न; प्रथम ओर गजेन्द्रराज-नन्दनो विष्णुवर्धनो नव । तत्सनुरर्मनी-युवराजः पञ्चविंशति । तत्पुत्रो जयसिंहस्त्रयोदश ॥ तस्य द्वैमातुरानुज कोकिलिः पण्मासान् [1] तस्य ज्येष्ठो भ्राता विष्णुवर्द्धनस्तमुच्चाट्य सप्तत्रिंशतम् । तत्सुतो विजयादित्यभट्टारकोऽष्टादश । तःसुतो विष्णुवर्द्धनः पट्त्रिंशत । तासुतो नरेन्द्र मृगराजस्साष्टचत्वारिंशत । तःपुत्रः कलि-विप्णुवर्द्धनोऽध्यर्द्ध-वर्प ॥] त सुतो गुणग विजयादित्यश्चतुश्चत्वारिंशत । अथवा। सुतस्तस्य ज्येष्ठो गुणग-विजयादित्य-पतिरंककारस्साक्षाद्वल्लभनृप-समभ्यर्चितभुजः प्रधानः शूराणामपि सुभटदूसरा पत्र, दूसरी तरफ चूडामणिरसौ चतत्रश्चत्वारिंशतिमपि समा भूमिमभुनक् ॥ तद्भातुर्युवराजस्य विक्रमादित्यभूपतेः । शत्रुवित्रासकृत्पुत्रो दानी कानीनसन्निभः ।। जित्वा संयति कृष्णवल्लभमहादण्ड सदायादकन् (८) दत्वा देव-मुनि-द्विजातितनयो धर्मार्थमर्थम्मुहुः । कृत्वा राज्यम[क]ण्टकन्निरुपम संवृद्धमृद्धप्रज भीमो भूपतिरन्वभुंक्त भुवनं न्यायात समात्रिंशत ॥
SR No.010007
Book TitleJain Shila Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorVijaymurti M A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1953
Total Pages455
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy