SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ कलुचुम्बरूका लेख तन्वन् कीर्त्ति नरेन्द्रोच्चयमत्रनमयन्नार्जवम्बलुरागीनेत्र श्रीराजभीमो जगदखिलमसौ द्वादशाब्दान्यरक्षत् ॥ तत्य नहेश्वरमूर्तेरुमासमानाकृते कुमारसमानः लोकमहादेव्याः खलु यत्तमभवद्म्मराज इति विख्यातः ॥ १८५ यो रूपेण मनोज विश्वेन महेन्द्र महिनकरं उरुमहसा हरमरि-पुरढहनेन न्यक्कुर्वन् भाति विनिनिर्नलकीर्तिः [[I] यद्वाहुदण्ड करवाल विदारितारिमत्तेभकुम्भगलिनानि विभान्ति युद्धे मुक्ताफलानि सुभट-अटजोभितानि वीजानि कीर्ति - विततेरित्र रोपितानि । (II) स समन्तनुवनाश्रयश्रीविजयादित्य महाराजाधिराजपरमेश्वरपरमभट्टारक परम्ब्रह्मण्पोऽत्तिलिनाण्डुविनयनिवासिनो राष्ट्रकूटप्रमुखान् कुटुम्बिनरसमाहूये यमाज्ञापयति ॥ अड्डकलि-गच्छ-नाना । बल चतुर्थपत्र, दूसरी बाजू हारि गणप्रतीनविख्यातयशा [.] । चातुर्वर्ण-श्रमण-विशेषानश्राणनाभिलषित-मनस्कः ॥ श्रीराजचालुक्यान्त्रयपरिचारित पट्टवर्द्धिकान्ययतिल्का । गणिकाजनमुखकमल्युमणिद्युतिरिह हि चामेकाम्याभूत सा । (II) जिनधर्मजलविवर्धनशशिरुचिरसमानकीत्तिलाभविलोला । दानढयाशीलयुता चारुश्रीः श्रावकी बुश्रुतनिरता ॥ यत्त्या गुरुपंक्तिरुच्यते— सिद्धान्तपारचा प्रकटितगुण सकलचन्द्र सिद्धान्तमुनि । तच्छिप्पो गुणवान् प्रभुरनिनयशासुमतिरय्य पोटिमुनीन्द्रः ॥
SR No.010007
Book TitleJain Shila Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorVijaymurti M A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1953
Total Pages455
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy