SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ isant लेख १९ सनस्थ-परमेश्वर-शिरश्शिशिरकर- [ कर - ]निकर-निराकृत-तमोवृत्तिः सविशेषस्य जगत्रय २० सारोचयेनेव विरचितस्य चतुर्थ-लोकोदय- समानस्य कृतयुगशतैरिव निम्मि १३३ २१ तस्य यस्य यशस' पुञ्जमिव विराजमानः ॥ प्रदग्ध-कालागरु२२ धूप-धूमैः प्रवर्द्धमानोपचयाः पयोदा. [ 1 ] यस्याजिर खच्छसुगन्ध-तोयैः २३ सिञ्चन्ति सिद्धोटित - कूट-भागाः ॥ [ ३ ] न चेदृश प्राप्यमिति प्रलोभात् भवोद्भवो भावि - [ यु ] गा २४ वतारे [।] अवैमि यस्य स्थितये स्वय तत् कल्पान्तर नैव च भाव्यतीति ॥ [ ४ ] ताराग २५ णेषून्नत - कूट-कोटि-तटापितासूत्रल - दीपिकासु [1] मोमुह्यते रात्रि-विभेदभा २६ वः निशात्ययः पौरजनैन्निशाया ।। [५] आधारभूताहमिद व्यतीत्य मा बर्द्धते २७ चायमतिप्रसङ्गः [1] यस्यावकाशार्थमितीत्र पृथ्वी पृथ्वीव भूतेति च मे वि २८ तर्क ॥ [ ६ ] विचित्र - पताका सहस्र सञ्चाटित उपरि परिचरण-भयात् लोकै २९ क चूडामणिना मणिकुट्टिम-संक्रान्त-प्रतिबिम्ब व्याजेन स्वयमत्र ती १ 'पुञ्ज इव विराजमान' ऐसा पढ़ना चाहिये ।
SR No.010007
Book TitleJain Shila Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorVijaymurti M A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1953
Total Pages455
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy