SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ १३२ जैन - शिलालेख संग्रह नात्पर्य १० कुशलः समस्त-गुण- गणाधिव्वोनो' विल्यात सर्व्वं लोक- निरुपमस्थिर-भाव-नि (वि) जिता- ११ रि-मण्डल. यस्यैममासीत् ॥ जित्वा भूपारिवर्गानय-कुशलतया येन रा १२ ज्य कृत यः कष्टे मन्वादिमार्गे स्तुत-धवल यशा न कचिद् यागपूर्व:' [[] सप्रामे यस्य पा १३ स्व- भुज-कर-वल-प्रापिता या जयश्रीर्यस्मिञ्जाते खवशोभ्युदय'वबलता यातवान्नर्कतेजः [|| १] अ १४ साविन्दराज - नामधेयः [II] तस्य पुत्रः ख-कुल- ललामायमानो मानधनो दीनाना दूसरा पत्र; पहली बाजू. १५ थ-जनाह्लादनकर-दान- निरत- मनोवृत्ति हिमकर इव सुखकरकरः कुलाचल-समु- १६ दाय इव सुधाधार-गुण-निपुण हिमगैल-कूट-तट-स्थापित यास्तम्भलिखिता १७ नेक विक्रम -गुणः [1] अध- संघात -विनाशक- सुरापगा यस्य सद्यशो विशद [ 1 ] गायन्तीव तरङ्गप्रभव १८ स्त्रैर्व्वति जन-महिता ॥ [२] असौ वैरमेघ- नामवेय: [ ॥ ] तस्य पितृव्यः हृदय-पद्मा १ 'गणाधिध्वानो' इति राममहोदय । २. 'यापू' पाठ ठीक मालम पढता है ।
SR No.010007
Book TitleJain Shila Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorVijaymurti M A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1953
Total Pages455
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy