SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ - ॥१८॥ ॥१९॥ ॥१९॥ ॥२०॥ ॥२०॥ दशवकालिक सूत्र अध्ययनं ७. आर्यक: प्रार्यकोवापि, पिता चुल्लपितेति च । मातुल: भागिनेयइति, पुत्र नप्तइति च हे भो! हलित्ति अन्नित्ति, भट्टा सामिन गोमिश्र । होल गोल वसुलित्ति, पुरिस नेवमालवे हेभो हलेति अन्येति, भर्तः स्वामिन् गोमिन् च । होल गोल वसुलेति, परुषं नैवालपेत् नामधिज्जेण णं श्रा, पुरिसगुत्तेण वा पुणो । जहारिहमभिगिज्म, पालविज लविज वा नामधेयेनैनं ब्रूयात् , पुरुषगोत्रेण वा पुनः । यथार्हममिगृह्य, आलपेल्लपेदू वा पंचिदिशाण पाणाणं, एस इत्थी अयं पुमं । जाव णं न विजाणिजा, ताव जाइ त्ति पालवे पञ्चेन्द्रियाणां प्राणिनां, एषा स्त्री अयं पुमान् । यावदेन न विजानीयात् , तावजातिरित्यालपेत् तहेव मणुस पहुं, पक्खिं वा वि सरीसिवं । थूले पमेइले वझे, पाइमित्ति अनो वए तथैव मनुष्यं पशु, पक्षिणं वा सरीसृपम् । स्थूल: प्रमेदुरो वध्यः, पाक्य इति च नो वदेत् परिखुढे त्ति णं ना, चूना उचिए ति । संजाए पीणिए वावि, महाकाय त्ति पालवे परिवृद्ध इत्येनं ब्रूयात् , यादुपचितइति च । संजातः प्रोणितो वापि, महाकायइत्यालपेत् तहेव गायो दुज्माश्रो दम्मा गोरहग त्ति । चाहिमा रहजोगी ति, नेवं भासिज पण्णवं ॥२३॥ ॥२१॥ ॥२२॥ ॥२२॥ २३॥ ॥२३॥ ॥२४॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy