SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ६ जैन सिद्धांत पाठमाळा. तथैव गावोदोह्याः, दम्या गोरथकाइति च । वाह्या रथयोग्याः, नैवं भाषेत प्रज्ञावान् जुबं गवि त्ति णं वा धेनुं रसदय त्ति अ । रहस्से महल्लए वा वि, ए संवहणिति अ युवा गौरिति ब्रूयात्, धेनुंरसदेति च । ह्रस्वं महदूवापि, वदेत्संवहनमिति च तहेव गंतुमुजाणं, पव्वयाणि वणाणि । arat महल्ल पेहाए, नेवं भासिज पण्णवं तथैव गत्वोद्यानं, पर्वतान् वनानि च । वृक्षान्महतः प्रेय, नैवं भाषेत प्रज्ञावान् अलं पासायखंभाणं, तोरणाणि गिहाणि च । फलिहग्गलनावाणं, अलं उद्गदोणिणं अप्रासादस्तंभानां, तोरणानां ग्रहाणां च । परिधार्गलानावां, अलमुदकद्रोणीनां पीढए चंगबेरे अ, नंगले मइयं सिया । जंतलट्ठी व नाभी वा, गंडिया व अलं सिचा पीठकाय 'चंगवेराय, लांगलाय मयिकाय स्यात् । यंत्रयष्टये वा नाभये वा, गण्डिकायै वालं स्युः घासणं सवणं जाणं, हुजा वा किंचुवस्सए । भूप्रोवाइणि भासं नैव भासिज पण्णवं आसनं शयनं यानं भूयाद्वा किंचिदुपाश्रये । भूतोपघातिनीं भाषां, नैव भाषेत प्रज्ञावान् 113811 ॥२५॥ ॥२५॥ રા ॥२६॥ ॥२७॥ ॥२७॥ ॥२८॥ ॥२८॥ ॥२३॥ ॥२९॥ ૧ કાšપાત્રી માટે ૨ હળ માટે. ૩ ગાડીના પૈડાં વચ્ચેની નાભિ માટે ૪ સાનીની પુકી માટે.
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy