SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धांत पाउमाळा. - तथैव काणं काणइति, पण्डकं पण्डकइति वा । व्याधिमंतं वापि रोगीति, स्तेनं चोरइति नो वदेत् ॥१२॥ एएणनेण अटेणं, परो जेणुवहम्मइ । पायारभावदोसन्नू, न त भासिज्ज पण्णवं ॥१३॥ एतेनान्येनार्थेन, परोयेनोपहन्यते । श्राचारभावदोषज्ञः, न तं भाषेत प्रज्ञावान् । तहेव होले गोलि त्ति, साणे वा वसुलि त्ति श्र। दमए दुहए वा वि, नेवं भासिज पण्णवं ॥१४॥ तथैव होलोगोल-इति, श्वा वा वसुलइति च । द्रमकोदुर्भगो वापि, नैवं भाषेत प्रज्ञावान् ॥१४॥ अजिए पजिए वावि अम्मो माउस्सिम ति अ। पिउस्तिए भायणिजत्ति, धूए णत्तुणिप्रति अ ॥१५॥ आजिके प्राजिके वापि, अम्ब मातृष्वसइति । पितृण्वस गिनेयीति, दुहितर्नप्रीति च हले हलिति अभित्ति, सट्टे सामिणि गोमिणि । होले गोले वसुलि ति, इस्थिभनेवमालवे हले हले इति अन्ये इति, भट्टे इति स्वामिनि गोमिनि । होले गोले वसुले इति, स्त्रियं नैवमालपेत् ॥१६॥ णामधिज्जेण णं बूया, इत्थीगुत्तेण वा पुणो। जहारिहमाभिगिम, बालविज लविज वा . ॥१७॥ नामधेयेन तां ब्रूयात् , स्त्रीगोत्रेण वा पुनः।। यथार्हमभिगृह्य, आलपेटू लपेद्वा ॥१७॥ अजए पजए वा वि, वप्पो चुल्लपिउ ति । माउलो भाइणिज त्ति, पुत्ते णतुणि त्ति अ १ नथुस. २ खीमी समाधन छ. ॥१८॥ -
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy