SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ दशवैकालिक सूत्र अध्ययनं ५. उ. २ ५१ एवं तु गुणप्रेक्षी, अगुणानां च विवर्नकः । तादृशो मरणान्तेऽपि, आरानोति संवरम् ॥४१॥ पायरिए पाराहेर, समणे प्रावि तारिसो। गिहत्या वि ण पूयंति, जेण जाणति तारिस ॥४५॥ प्राचार्यानाराधयति, श्रमणाश्चापि तादृशः। गृहस्थाअपि तं पूजयंत्ति, येन जानन्ति तादृशम् ॥४५॥ तवतेणे वयतेणे, रुवतेणे अ जे नरे । प्रायारभावतेणे श्र, कुवर देवकिविसं ॥४६॥ तपःस्तेनो वचःस्तेन:, रूपस्तेनश्च यो नरः । आचारभावस्तेनश्च, कुरुते देवकिल्विषम् ॥४६॥ लखूण वि देवत्तं, उववन्नो देवकिन्धिसे । तत्थावि से न याणाइ, किं मे किया इर्म फलं लब्ध्वाऽपि देवत्वं, उपपन्नो देवकिल्बिषे । तत्रापि स न जानाति, कि मम कृत्वेदं फलम् ॥४७|| तत्तो वि से चइत्ताणं, लम्भइ एलमूअगं । नरंग तिरिक्खजोणि वा, वोही जत्थ सुदलहा ॥४८॥ ततोऽपि सच्युत्वा, लभत एडमकताम् । नरकं तिर्यग्योनि वा, बोधियंत्र सुदुर्लभा ॥४८॥ एनं च दोसं दट्टणं, चायपुत्तेण भासिनं । अणुमायं पि मेहावी, मायामोसं विवजए ॥४॥ एतं दोपं च दृष्ट्वा, ज्ञातपुत्रेण भाषितम् । अणुमात्रमपि मेधावी, मायां मृषा विवर्जयेत् ॥१९॥ सिक्खिऊण भिक्खेसणसोहि, संजयाण बुद्धाण सगाले । तत्थ भिम् सुप्पणिहिदिए, तिब्बलगुणवं विहरिजासि ॥ त्ति बेमि ॥५०॥ ॥४७॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy