SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ - - ॥५॥ : ॥६॥ 11811 ॥६॥ ॥७॥ दगवैकालिक सूत्रं अध्ययन . नन्नन्य परिसं वृत्त, ॐ लोए परमदुच्चरं । विउलढाणमाइस्स, न भूभं न भविस्सइ नान्यत्रेदशं व्रतं, यलोके परमदुष्करम् । विपुलस्थानभाजः, नमूतं न भविप्यति सखुडविभत्ताणं, वाहियाणं च जे गुणा। अक्खंडफुडिया कायब्वा, तं सुणेह जहा तहा 'मक्षुल्लकव्यक्तानां, व्याधिमतां च ये गुणाः । अखण्डाम्फुटिताः कर्तव्याः, तच्छृणुत यथातथा दस अटु य ठाणाई, जाई वालोऽवरज्मा । तत्य अन्नयरे काणे, निग्गंथत्तानो भस्सइ दग अष्ट च स्थानानि, यानि बालोऽपराव्यति । तत्रान्यतरस्मिन् स्थाने, निग्रन्थत्वाद्मश्यति वयकं काय, अक्रप्पो गिहिभायणं । पलियंकतिसिजा य, सिणाणं सोहवजणं व्रतपटू कायपटुं, अकल्पो गृहिभाजनम् । पर्यक: निषद्या च. म्नानं शोभावर्जनम् तस्थिम एढभं ठाणं, महार्शरण सिधे । अहिसा निउणा दिहा, सब भूपतु संजमो तत्रेदं प्रथम स्थानं, महावीरेण देशितम् । अहिसा निपुणा दृष्टा, सर्वभूतेषु संयमः जाति लोप पाणा, तसा अदुव थावरा । ते जाणमजाणं वा, न हणे जो विधायए यावन्तो लोके प्राणिन: सा अधवा स्थावराः । तान जानन्नजानन वा, न हन्यान्नोऽपि घातयेत ૧ બાલ અને વૃદ્ધોના. ॥७॥ ॥८॥ ॥९॥ ॥१०॥ ॥१०॥ - -
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy