SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ५० ॥३८॥ ॥३॥ ॥३९॥ ॥४०॥ ॥४०॥ जैन सिद्धांत पाठमाळा. वर्धते शौंडिका तस्य, मायामृषा च मिक्षोः। अयशश्चानिर्वाणं, सततं चासाधुता निच्चुग्विग्गो जहा तेणो, अत्तकम्मेहि दुम्मई । तारिसो मरणते वि, न पाराहेह संवरं नित्योद्विग्नो यथा स्तेन:, आत्मकर्मभिर्दुर्मतिः । तादृशो मरणान्तेऽपि, नाराधयति संवरम् पायरिए नाराहेइ, समणे प्रावि तारिसो। गिहत्था वि णं गरिहति जेण जाणति तारिसं आचार्यान्नाराधयति, श्रमणाश्चापि तादृशः । गृहस्थापि तं गर्हन्ते, येन जानन्ति तादृशम् एवं तु अगुणप्पेही, गुणाणं च विवज्जए । तारिसो मरणते वि, ण पाराहेइ संवरं एवं त्वगुणप्रेक्षी, गुणानां च विवर्नकः । ताहशो मरणान्तेऽपि, नाराधयति संवरम् तवं कुबइ नेहावी, पनीनं वजए रसं । मज्जप्पमायविरो, तवस्सी अइउकस्सो तपः कुरते मेधावी, प्रणीतं वयति रसम् । मद्यप्रमादविरतः, तपस्वी अत्युत्कर्षक: तस्स परसह कल्लाणं, अणेगसाहपूधा विउल अत्थसंजुत्तं, कित्तइत्सं तुणेह मे तस्य पश्यत कल्याण, अनेकसाधुपूजितम् । विपुलमर्थसंयुक्तं, कीर्तयिष्ये शृणुत मे एवं तु गुणप्पेही, अगुणाणं च विवजए (ो) । तारिसो मरणते चि, पाराहेइ संवरं ॥४॥ ॥४१॥ ॥४२॥ ॥४२॥ near
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy