SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धांत पाठमाळा. ततः कारण उत्पन्ने, भक्तपानं गवेषयेत् । विधिना पूर्वोक्तेन, अनेनोत्तरेण च ४४ काले निक्खमे भिक्खू, कालेण य पडिक्कमे । अकाल च विवजित्ता (जा), काले कालं समायरे कालेन नि:क्रामेद्र भिक्षुः कालेन च प्रतिक्रामेत् । अकालं च विवर्ज्य, काले कार्यं समाचरेत् 9 1 अकाले चरसि भिक्खु, कालं न पडिलेहसि । stari च किलासि, सन्निवेसंच गरिहसि 2 काले चरसि भिक्षो, कालं न प्रतिलेखयसि । आत्मानं च क्लामयसि, संनिवेशं च गर्हसि सह काले चरे भिक्खु, कुज्जा पुरिसकारिअं । लाभोत्ति न सोइजा, तवो त्ति अहियासप सति काले चरेदभिक्षुः कुर्यात् पुरुषकारकम् । अलाभइति न शोचेत्, तपइत्यधिषहेत तच्चावया पाणा, भत्तद्वार समागया । तं उज्जुनं न गच्छिना, जयमेव परकमे तथैवोच्चावचाः प्राणिनः, भक्तार्थं समागताः । 'तदृजुकं न गच्छेत्, यतमेव पराक्रमेत् गोरग्गपविट्टो प्र न निसीइज कत्थई । कह च न पधिजा, चित्ताण व संजय गोचराय प्रविष्टव, न निषीदेत् कुत्रापि । कथां च न प्रबनीयात् स्थित्वा च संयतः अम्ल फलिहं दारं, कवार्ड वा वि संजय । referer a fafear, गोवरमागश्र मुणी १ तेनी साभी. 1 " ॥३॥ 11811 11811 H५॥ 11911 ॥६॥ ॥७॥ ॥७॥ ||८|| 11511 nan
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy