SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ दशवैकालिक सूत्र अध्ययनं ५. उ. २ अरसं विरसं वापि, सूचितं वाऽसूचितम् । आर्द्र वा यदि वा शुष्कं मन्धु कुल्माष भोजनम् ॥९८॥ 1 ४३ उप्पर्ण नाइहोलिजा, अप्पं वा वहु फालु । मुहाल मुहाजीवी, भुंजिजा दोसवजिणं उत्पन्नं नातिहीलयेत्, अल्पं वा बहुप्रासुकम् । मुधालब्द्धं मुधाजीवी, भुञ्जीत दोष वर्जितम् दुलाहा मुहादाई, मुहाजीवीवि दुल्लहा । मुहादाई मुहाजीवी, दो वि गच्छति सुग्गर ॥ ति वेमि ॥१००॥ दुर्लभोमुधादायी, मुधाजीव्यपि दुर्लभः । ॥९९॥ leall ॥१००॥ सुधादायी सुधाजीवी, द्वावपि गच्छतः सुगतिम् ॥ इति पिंडेसणाए पढमो उद्देसो समत्तो ॥ इति ब्रवीमि - इतिपिण्डेषणाया: प्रथम उद्देशः समाप्तः ॥ पडिग्गहं संलिहित्ताणं, लेवमायाइ संजय । दुगंध वा सुगंध वा सबै भुजे न छइए प्रतिग्रहं संलिहा, लेपमात्रया संयतः । दुर्गन्धं वा सुगन्धं वा, सर्वं भुञ्जीत न त्यजेत् सेजा निसीहियाए, समावनो गोरे । श्रयावयट्टा भुच्चा णं, जह तेणं न संथरे शय्यायां नैषधिक्यां, समापन्नश्च गोचरे । यावदर्थं भुक्त्वा, यदि तेन न संस्तरेत् तो कारणसमुपण्णे, भत्तपाणं गवेसए । विहिणा पुव्वउत्तण, इमेणं उत्तरेण य ॥३॥ ૧ જ્યેનવાળુ, ૨ ખદરનું ચૂર્ણ. ૩ જવ અડદના બાકળા. ॥१॥ ॥१॥ ॥२॥ ॥२॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy