________________
दशवैकालिक सूत्र अध्ययनं ५. उ. २
अरसं विरसं वापि, सूचितं वाऽसूचितम् ।
आर्द्र वा यदि वा शुष्कं मन्धु कुल्माष भोजनम् ॥९८॥
1
४३
उप्पर्ण नाइहोलिजा, अप्पं वा वहु फालु । मुहाल मुहाजीवी, भुंजिजा दोसवजिणं उत्पन्नं नातिहीलयेत्, अल्पं वा बहुप्रासुकम् । मुधालब्द्धं मुधाजीवी, भुञ्जीत दोष वर्जितम् दुलाहा मुहादाई, मुहाजीवीवि दुल्लहा । मुहादाई मुहाजीवी, दो वि गच्छति सुग्गर ॥ ति वेमि ॥१००॥ दुर्लभोमुधादायी, मुधाजीव्यपि दुर्लभः ।
॥९९॥
leall
॥१००॥
सुधादायी सुधाजीवी, द्वावपि गच्छतः सुगतिम् ॥ इति पिंडेसणाए पढमो उद्देसो समत्तो ॥ इति ब्रवीमि - इतिपिण्डेषणाया: प्रथम उद्देशः समाप्तः ॥
पडिग्गहं संलिहित्ताणं, लेवमायाइ संजय । दुगंध वा सुगंध वा सबै भुजे न छइए प्रतिग्रहं संलिहा, लेपमात्रया संयतः । दुर्गन्धं वा सुगन्धं वा, सर्वं भुञ्जीत न त्यजेत् सेजा निसीहियाए, समावनो गोरे । श्रयावयट्टा भुच्चा णं, जह तेणं न संथरे
शय्यायां नैषधिक्यां, समापन्नश्च गोचरे । यावदर्थं भुक्त्वा, यदि तेन न संस्तरेत् तो कारणसमुपण्णे, भत्तपाणं गवेसए । विहिणा पुव्वउत्तण, इमेणं उत्तरेण य
॥३॥
૧ જ્યેનવાળુ, ૨ ખદરનું ચૂર્ણ. ૩ જવ અડદના બાકળા.
॥१॥
॥१॥
॥२॥
॥२॥