SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ दशवैकालिक सूत्रं प्रध्ययनं ५. उ. २ अर्गलां परिधं द्वारं, कपाटं वापि संयतः । अवलंव्य न तिष्ठेत्, गोचरानगतोमुनिः समणं माहणं वावि, किविणं वा वणीमगं । उवसंकर्मतं भत्तट्टा, पाणहाए व संजए श्रमणं ब्राह्मणं वापि, कृपणं वा वनीपकम् । संक्रामन्तं भक्तार्थं, पानार्थमेव संयतः तमकमित्तु न पविसे, न चिट्टे चक्खुगोरे । एर्गतमवकमित्ता तत्थ चिट्टिज संजय तमतिक्रम्य न प्रविशेत्, न तिष्ठेच्चक्षुर्गोचरे । एकान्तमवक्रम्य, तत्र तिष्ठेत्संयतः वणीमगस्स वा तस्स, दायगस्सुभयस्स वा । अप्पत्ति सिया हुजा, लहुत्त पवयणस्स वा वनीपकस्य वा तस्य दायकस्य उभयोर्वा । " प्रीतिः स्याद्भवेद्, लघुत्वं प्रवचनस्य वा डिसेहिए व दिन्ने वा, तो तम्मि नियत्तिए । उवसंकमिज भत्तठ्ठा, पाणहाए व संजय प्रतिषिद्धे वा दत्ते वा, ततस्तस्मिन्निर्वृत्ते । उपसंक्रामेद्भक्तार्थं, पानार्थमेव संयतः उप्पलं पढमं वावि, कुमु था भगदेति । अन्नं वा पुप्फसचितं तं च संलुंचिष्या दए उत्पलं पद्मं वापि, कुमुदं वा 'मगदन्तिकाम् । अन्यद्वा पुष्पं सचित्तं तच्चसंलुञ्च्य दद्यात् ૧ મેગરાનું પુલ, ४५ ॥९॥ ॥१०॥ ॥१०॥ ॥११॥ ॥११॥ "દો ॥१२॥ in ॥१३॥ ફી ॥ १४ ॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy