SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धांत पाठमाळा. णमुक्कारेण पारिता, करिता जिणसंथवं । समाये पढवित्ताणं, वीसमेज खणं मुणी नमस्कारेण पारयित्वा कृत्वा जिनसंस्तवम् । स्वाध्यायं प्रस्थाप्य, विश्राम्येत्क्षणं मुनिः वीसमंतो इमं चिंते, हियमहं लाभमहियो । जद मे अणुहं कुजा, साहु हुज्जाभि तारियो विश्राम्येदं चिन्तयेत्, हितमर्थं लाभार्थिकः यदि मेऽनुग्रहं कुर्यात्, साधुर्भवामि तारितः साहवो तो चित्तेणं, निमंतिज जहकमं । जइ तत्थ के इच्छा, तेहिं सद्धिं तु भुंजए साधूस्ततः सुचित्तेन, निमंत्रयेद्यथाक्रमम् । यदि तत्र केचिदिच्छेयुः तैः सार्धं तु भुञ्जीत अह कोड न इच्छिजा, तम्रो भुंजिज एकथो । आलोप भायणे साहु, जयं अपरिसाडिधं ॥९६॥ अथ कोऽपि नेच्छेत्, ततो भुञ्जीतैककः । 'आलोके भाजने साधुः, यतमपरिशातितम् तिचगं च कsi च कसायं श्रंबिलं च महुरं लवणं वा, एलद्धमन्नत्थपत्तं महु घयं व भुंजिकज सजए ॥६७॥ (आर्या) - तिक्तं च कटुकं च कषायं, अम्लं च मधुरं लवणं वा । एतद्धं अन्यार्थप्रयुक्तं, मधुघृतमिव भुञ्जीत संयतः ॥९७॥ श्ररसं विरसं वावि, सह वा असुइथं । उल्लं वा जइ वा सूकं, मंथुकुम्मासभोगणं ૧ પ્રકાશવાળા. ४२. ॥६३॥ ॥९३॥ äી ॥९४॥ ॥६५॥ ॥९५॥ Πεğl 118501
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy