SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ - ॥२७॥ ॥८७॥ ॥॥ ॥८॥ ICE दशवकालिक सूत्रं अध्ययनं ५. उ. १ सिमा अभिक्खुइच्छिजा सिजमागरम भुत्तुमं । सपिंडपायमागम्म, उडुरं पडिलेहिया स्याच भिक्षुरिच्छेत् , शय्यामागम्य भोक्तुम् । सपिण्डपातमागभ्य, 'उन्दुकं प्रतिलेखयेत् विणएण पविसित्ता, सगासे गुरुणोमणी । इरियावहियमायाय, प्रागश्रो श्र पडिकमे विनयेन प्रविश्य, सकाशे गुरोर्मुनिः । ईपिथिकामादाय, भागतश्च प्रतिक्रमेत् आभोइत्ताण नीसेस, अइभारं च जहकर्म । गमणागमणे चेव, सत्त पाणे व संजए आभोगयित्वा निःशेष, अतिचारं च यथाक्रमम् । गमनागमनयोश्चैव, भक्तपानयोश्च संयतः उज्जुप्पनो अणुविग्गो, अवक्खित्तेण चेअसा । पालोए गुरुसगासे, जे जहा गहियं भवे ऋजुप्रज्ञोऽनुद्विग्नः, अव्याक्षिप्तेन चेतसा । आलोचयेद् गुरुसकाशे, यद्यथा गृहीतं भवेत् । न सम्ममालोइमं हुजा, पुब्बि पच्छा व जे कडं। पुणो पडिकमे तस्स, चोसट्ठो चिंतए इमं न सम्यगालोचितं भवेत् , पूर्व पश्चाद्वा यत्कृतम् । पुनः प्रतिक्रमेत्तस्य, व्युत्सृष्टः चिन्तयेदिदम् अहो जिणेहिं असावजा, वित्ती साहूण देसिया। मुक्खसाहणहेउस्स, साहुदेहस्स धारणा अहो जिनैरसावद्या, वृत्तिः साधूनां दर्शिता । मोक्ष साधन हेतोः, साधुदेहस्य धारणाय ૧ ભજનસ્થાન, ૨ જાણીને. ॥९॥ leol ॥९ ॥ ॥९ ॥ MERH ॥१२॥ - -
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy