SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धांत पाठमाळा. एianaकमित्ता, प्रचितं पडिलेहिया । जयं पडिद्वविजा, परिप्प पडिक्कमे एकान्तमवक्रम्य, अचितं प्रतिलेखयेत् । यत परिष्ठापयेत्, परिष्ठाप्य परिक्रमेत् सिया अ गोरनागश्रो, इच्छिला परिभुत्तुयं । कुगं भितिमूलं वा, पडिलेहिताण फासु स्याच्च गोचराग्रगत:, इच्छेत्परिभोक्तुम् । कोष्ठकं भित्तिमूलं वा, प्रतिलेख्य प्रासुकम् प्रणुन्नविन्तु मेहावी, पडिच्छिन्नाम्नि संबुडे । हत्थगं संपमजित्ता, तत्थ भुंजिज संजय अनुज्ञाप्य मेघावी, प्रतिच्छन्ने संवृतः । ४० हस्तकं संसृज्य, तत्र भुञ्जीत संयत • तत्थ से भुजमाणस्स अट्टिको सिमा । neageni ara, वावि तहावि तत्र तस्य भुञ्जानस्य, अस्थिकं कंटकः स्यात् । तृणकाष्ठशर्कराश्वापि, अन्यद्वापि तथाविधम् तं वित्तु न निक्खिवे, आपण न कए । हत्थेण तं गहेऊण, एगंतमवकमे तडुत्क्षिप्य न निक्षिपेत्, आस्येन न त्यजेत् । हस्तेन तद्गृहीत्वा, एकान्त मवक्रमेत् एjanearत्ता, चितं पडिलेहिया । जयं परिट्ठविजा, परितृप्प पडकमे एकान्तमवक्रम्य, अचितं प्रतिलेख्य । यतं परिष्टापयेत् परिष्टाप्य प्रतिक्रमेत् . ॥६६॥ 115311 FRII ॥८२॥ 115311 ॥८३॥ ॥८४॥ ॥८४॥ ॥६॥ ॥८५॥ 115 ॥८६॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy