________________
जैन सिद्धांत पाठमाळा.
एianaकमित्ता, प्रचितं पडिलेहिया । जयं पडिद्वविजा, परिप्प पडिक्कमे एकान्तमवक्रम्य, अचितं प्रतिलेखयेत् । यत परिष्ठापयेत्, परिष्ठाप्य परिक्रमेत् सिया अ गोरनागश्रो, इच्छिला परिभुत्तुयं । कुगं भितिमूलं वा, पडिलेहिताण फासु स्याच्च गोचराग्रगत:, इच्छेत्परिभोक्तुम् । कोष्ठकं भित्तिमूलं वा, प्रतिलेख्य प्रासुकम् प्रणुन्नविन्तु मेहावी, पडिच्छिन्नाम्नि संबुडे । हत्थगं संपमजित्ता, तत्थ भुंजिज संजय अनुज्ञाप्य मेघावी, प्रतिच्छन्ने संवृतः ।
४०
हस्तकं संसृज्य, तत्र भुञ्जीत संयत • तत्थ से भुजमाणस्स अट्टिको सिमा । neageni ara, वावि तहावि
तत्र तस्य भुञ्जानस्य, अस्थिकं कंटकः स्यात् । तृणकाष्ठशर्कराश्वापि, अन्यद्वापि तथाविधम्
तं वित्तु न निक्खिवे, आपण न कए । हत्थेण तं गहेऊण, एगंतमवकमे
तडुत्क्षिप्य न निक्षिपेत्, आस्येन न त्यजेत् । हस्तेन तद्गृहीत्वा, एकान्त मवक्रमेत् एjanearत्ता, चितं पडिलेहिया । जयं परिट्ठविजा, परितृप्प पडकमे एकान्तमवक्रम्य, अचितं प्रतिलेख्य । यतं परिष्टापयेत् परिष्टाप्य प्रतिक्रमेत्
.
॥६६॥
115311
FRII
॥८२॥
115311
॥८३॥
॥८४॥
॥८४॥
॥६॥
॥८५॥
115
॥८६॥